Sanskrit edit

Noun edit

अधिप (adhi-pa) stemm

  1. ruler, commander, regent, king

Declension edit

Masculine a-stem declension of अधिप
Nom. sg. अधिपः (adhipaḥ)
Gen. sg. अधिपस्य (adhipasya)
Singular Dual Plural
Nominative अधिपः (adhipaḥ) अधिपौ (adhipau) अधिपाः (adhipāḥ)
Vocative अधिप (adhipa) अधिपौ (adhipau) अधिपाः (adhipāḥ)
Accusative अधिपम् (adhipam) अधिपौ (adhipau) अधिपान् (adhipān)
Instrumental अधिपेन (adhipena) अधिपाभ्याम् (adhipābhyām) अधिपैः (adhipaiḥ)
Dative अधिपाय (adhipāya) अधिपाभ्याम् (adhipābhyām) अधिपेभ्यः (adhipebhyaḥ)
Ablative अधिपात् (adhipāt) अधिपाभ्याम् (adhipābhyām) अधिपेभ्यः (adhipebhyaḥ)
Genitive अधिपस्य (adhipasya) अधिपयोः (adhipayoḥ) अधिपानाम् (adhipānām)
Locative अधिपे (adhipe) अधिपयोः (adhipayoḥ) अधिपेषु (adhipeṣu)

Derived terms edit

Descendants edit

  • Telugu: అధిపుడు (adhipuḍu)

References edit