नायकाधिप

Sanskrit edit

Alternative scripts edit

Etymology edit

From नायक (nāyaka, leader) +‎ अधिप (adhipa, king, lord).

Pronunciation edit

Noun edit

नायकाधिप (nāyakādhipa) stemm

  1. 'chief of leaders'; sovereign, king

Declension edit

Masculine a-stem declension of नायकाधिप (nāyakādhipa)
Singular Dual Plural
Nominative नायकाधिपः
nāyakādhipaḥ
नायकाधिपौ / नायकाधिपा¹
nāyakādhipau / nāyakādhipā¹
नायकाधिपाः / नायकाधिपासः¹
nāyakādhipāḥ / nāyakādhipāsaḥ¹
Vocative नायकाधिप
nāyakādhipa
नायकाधिपौ / नायकाधिपा¹
nāyakādhipau / nāyakādhipā¹
नायकाधिपाः / नायकाधिपासः¹
nāyakādhipāḥ / nāyakādhipāsaḥ¹
Accusative नायकाधिपम्
nāyakādhipam
नायकाधिपौ / नायकाधिपा¹
nāyakādhipau / nāyakādhipā¹
नायकाधिपान्
nāyakādhipān
Instrumental नायकाधिपेन
nāyakādhipena
नायकाधिपाभ्याम्
nāyakādhipābhyām
नायकाधिपैः / नायकाधिपेभिः¹
nāyakādhipaiḥ / nāyakādhipebhiḥ¹
Dative नायकाधिपाय
nāyakādhipāya
नायकाधिपाभ्याम्
nāyakādhipābhyām
नायकाधिपेभ्यः
nāyakādhipebhyaḥ
Ablative नायकाधिपात्
nāyakādhipāt
नायकाधिपाभ्याम्
nāyakādhipābhyām
नायकाधिपेभ्यः
nāyakādhipebhyaḥ
Genitive नायकाधिपस्य
nāyakādhipasya
नायकाधिपयोः
nāyakādhipayoḥ
नायकाधिपानाम्
nāyakādhipānām
Locative नायकाधिपे
nāyakādhipe
नायकाधिपयोः
nāyakādhipayoḥ
नायकाधिपेषु
nāyakādhipeṣu
Notes
  • ¹Vedic

References edit

Monier Williams (1899) “नायकाधिप”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 536.