Sanskrit edit

Alternative scripts edit

Etymology edit

Borrowed from Dravidian; ultimately from Proto-Dravidian *appam (rice cake).

Pronunciation edit

Noun edit

अपूप (apūpá) stemm

  1. a cake made from finely ground flour; a fine bread
  2. honeycomb

Declension edit

Masculine a-stem declension of अपूप (apūpá)
Singular Dual Plural
Nominative अपूपः
apūpáḥ
अपूपौ / अपूपा¹
apūpaú / apūpā́¹
अपूपाः / अपूपासः¹
apūpā́ḥ / apūpā́saḥ¹
Vocative अपूप
ápūpa
अपूपौ / अपूपा¹
ápūpau / ápūpā¹
अपूपाः / अपूपासः¹
ápūpāḥ / ápūpāsaḥ¹
Accusative अपूपम्
apūpám
अपूपौ / अपूपा¹
apūpaú / apūpā́¹
अपूपान्
apūpā́n
Instrumental अपूपेन
apūpéna
अपूपाभ्याम्
apūpā́bhyām
अपूपैः / अपूपेभिः¹
apūpaíḥ / apūpébhiḥ¹
Dative अपूपाय
apūpā́ya
अपूपाभ्याम्
apūpā́bhyām
अपूपेभ्यः
apūpébhyaḥ
Ablative अपूपात्
apūpā́t
अपूपाभ्याम्
apūpā́bhyām
अपूपेभ्यः
apūpébhyaḥ
Genitive अपूपस्य
apūpásya
अपूपयोः
apūpáyoḥ
अपूपानाम्
apūpā́nām
Locative अपूपे
apūpé
अपूपयोः
apūpáyoḥ
अपूपेषु
apūpéṣu
Notes
  • ¹Vedic