अप्रतिम

Hindi edit

Etymology edit

Learned borrowing from Sanskrit अप्रतिम (apratima). By surface analysis, अप्रति (aprati) +‎ -इम (-im).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əp.ɾə.t̪ɪm/, [ɐp.ɾɐ.t̪ɪ̃m]

Adjective edit

अप्रतिम (apratim) (indeclinable) (rare, formal)

  1. without a likeness, incomparable, unique

References edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From अप्रति (aprati) +‎ -इम (-ima).

Pronunciation edit

Adjective edit

अप्रतिम (apratima) stem

  1. without an equal or parallel, incomparable, matchless, unrivalled

Declension edit

Masculine a-stem declension of अप्रतिम (apratima)
Singular Dual Plural
Nominative अप्रतिमः
apratimaḥ
अप्रतिमौ / अप्रतिमा¹
apratimau / apratimā¹
अप्रतिमाः / अप्रतिमासः¹
apratimāḥ / apratimāsaḥ¹
Vocative अप्रतिम
apratima
अप्रतिमौ / अप्रतिमा¹
apratimau / apratimā¹
अप्रतिमाः / अप्रतिमासः¹
apratimāḥ / apratimāsaḥ¹
Accusative अप्रतिमम्
apratimam
अप्रतिमौ / अप्रतिमा¹
apratimau / apratimā¹
अप्रतिमान्
apratimān
Instrumental अप्रतिमेन
apratimena
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमैः / अप्रतिमेभिः¹
apratimaiḥ / apratimebhiḥ¹
Dative अप्रतिमाय
apratimāya
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमेभ्यः
apratimebhyaḥ
Ablative अप्रतिमात्
apratimāt
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमेभ्यः
apratimebhyaḥ
Genitive अप्रतिमस्य
apratimasya
अप्रतिमयोः
apratimayoḥ
अप्रतिमानाम्
apratimānām
Locative अप्रतिमे
apratime
अप्रतिमयोः
apratimayoḥ
अप्रतिमेषु
apratimeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अप्रतिमा (apratimā)
Singular Dual Plural
Nominative अप्रतिमा
apratimā
अप्रतिमे
apratime
अप्रतिमाः
apratimāḥ
Vocative अप्रतिमे
apratime
अप्रतिमे
apratime
अप्रतिमाः
apratimāḥ
Accusative अप्रतिमाम्
apratimām
अप्रतिमे
apratime
अप्रतिमाः
apratimāḥ
Instrumental अप्रतिमया / अप्रतिमा¹
apratimayā / apratimā¹
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमाभिः
apratimābhiḥ
Dative अप्रतिमायै
apratimāyai
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमाभ्यः
apratimābhyaḥ
Ablative अप्रतिमायाः / अप्रतिमायै²
apratimāyāḥ / apratimāyai²
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमाभ्यः
apratimābhyaḥ
Genitive अप्रतिमायाः / अप्रतिमायै²
apratimāyāḥ / apratimāyai²
अप्रतिमयोः
apratimayoḥ
अप्रतिमानाम्
apratimānām
Locative अप्रतिमायाम्
apratimāyām
अप्रतिमयोः
apratimayoḥ
अप्रतिमासु
apratimāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अप्रतिम (apratima)
Singular Dual Plural
Nominative अप्रतिमम्
apratimam
अप्रतिमे
apratime
अप्रतिमानि / अप्रतिमा¹
apratimāni / apratimā¹
Vocative अप्रतिम
apratima
अप्रतिमे
apratime
अप्रतिमानि / अप्रतिमा¹
apratimāni / apratimā¹
Accusative अप्रतिमम्
apratimam
अप्रतिमे
apratime
अप्रतिमानि / अप्रतिमा¹
apratimāni / apratimā¹
Instrumental अप्रतिमेन
apratimena
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमैः / अप्रतिमेभिः¹
apratimaiḥ / apratimebhiḥ¹
Dative अप्रतिमाय
apratimāya
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमेभ्यः
apratimebhyaḥ
Ablative अप्रतिमात्
apratimāt
अप्रतिमाभ्याम्
apratimābhyām
अप्रतिमेभ्यः
apratimebhyaḥ
Genitive अप्रतिमस्य
apratimasya
अप्रतिमयोः
apratimayoḥ
अप्रतिमानाम्
apratimānām
Locative अप्रतिमे
apratime
अप्रतिमयोः
apratimayoḥ
अप्रतिमेषु
apratimeṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: अप्रतिम (apratim) (learned)

References edit