अभयारण्य

Hindi edit

Etymology edit

From अभय (abhay) +‎ अरण्य (araṇya).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /əbʱ.jɑː.ɾəɳ.jᵊ/, [ɐbʱ.jäː.ɾɐ̃ɳ.jᵊ]

Noun edit

अभयारण्य (abhyāraṇyam

  1. (neologism) sanctuary

Declension edit

Sanskrit edit

Etymology edit

From अभय (abhaya, freedom from fear) +‎ अरण्य (araṇya, jungle).

Pronunciation edit

Noun edit

अभयारण्य (abhayāraṇya) stemn

  1. (neologism) wildlife sanctuary

Declension edit

Neuter a-stem declension of अभयारण्य (abhayāraṇya)
Singular Dual Plural
Nominative अभयारण्यम्
abhayāraṇyam
अभयारण्ये
abhayāraṇye
अभयारण्यानि / अभयारण्या¹
abhayāraṇyāni / abhayāraṇyā¹
Vocative अभयारण्य
abhayāraṇya
अभयारण्ये
abhayāraṇye
अभयारण्यानि / अभयारण्या¹
abhayāraṇyāni / abhayāraṇyā¹
Accusative अभयारण्यम्
abhayāraṇyam
अभयारण्ये
abhayāraṇye
अभयारण्यानि / अभयारण्या¹
abhayāraṇyāni / abhayāraṇyā¹
Instrumental अभयारण्येन
abhayāraṇyena
अभयारण्याभ्याम्
abhayāraṇyābhyām
अभयारण्यैः / अभयारण्येभिः¹
abhayāraṇyaiḥ / abhayāraṇyebhiḥ¹
Dative अभयारण्याय
abhayāraṇyāya
अभयारण्याभ्याम्
abhayāraṇyābhyām
अभयारण्येभ्यः
abhayāraṇyebhyaḥ
Ablative अभयारण्यात्
abhayāraṇyāt
अभयारण्याभ्याम्
abhayāraṇyābhyām
अभयारण्येभ्यः
abhayāraṇyebhyaḥ
Genitive अभयारण्यस्य
abhayāraṇyasya
अभयारण्ययोः
abhayāraṇyayoḥ
अभयारण्यानाम्
abhayāraṇyānām
Locative अभयारण्ये
abhayāraṇye
अभयारण्ययोः
abhayāraṇyayoḥ
अभयारण्येषु
abhayāraṇyeṣu
Notes
  • ¹Vedic