अभियन्तृ

Sanskrit edit

Etymology edit

From अभि- (abhi-) +‎ यन्तृ (yantṛ).

Pronunciation edit

Noun edit

अभियन्तृ (abhiyantṛ) stemm

  1. (neologism) engineer

Declension edit

Masculine ṛ-stem declension of अभियन्तृ (abhiyantṛ)
Singular Dual Plural
Nominative अभियन्ता
abhiyantā
अभियन्तारौ / अभियन्तारा¹
abhiyantārau / abhiyantārā¹
अभियन्तारः
abhiyantāraḥ
Vocative अभियन्तः
abhiyantaḥ
अभियन्तारौ / अभियन्तारा¹
abhiyantārau / abhiyantārā¹
अभियन्तारः
abhiyantāraḥ
Accusative अभियन्तारम्
abhiyantāram
अभियन्तारौ / अभियन्तारा¹
abhiyantārau / abhiyantārā¹
अभियन्तॄन्
abhiyantṝn
Instrumental अभियन्त्रा
abhiyantrā
अभियन्तृभ्याम्
abhiyantṛbhyām
अभियन्तृभिः
abhiyantṛbhiḥ
Dative अभियन्त्रे
abhiyantre
अभियन्तृभ्याम्
abhiyantṛbhyām
अभियन्तृभ्यः
abhiyantṛbhyaḥ
Ablative अभियन्तुः
abhiyantuḥ
अभियन्तृभ्याम्
abhiyantṛbhyām
अभियन्तृभ्यः
abhiyantṛbhyaḥ
Genitive अभियन्तुः
abhiyantuḥ
अभियन्त्रोः
abhiyantroḥ
अभियन्तॄणाम्
abhiyantṝṇām
Locative अभियन्तरि
abhiyantari
अभियन्त्रोः
abhiyantroḥ
अभियन्तृषु
abhiyantṛṣu
Notes
  • ¹Vedic