Sanskrit edit

Alternative scripts edit

Etymology edit

From यम् (yam) +‎ -तृ (-tṛ).

Pronunciation edit

Adjective edit

यन्तृ (yantṛ) stem

  1. restraining, limiting, withholding from
  2. fixing, establishing
  3. granting, bestowing

Declension edit

Masculine ṛ-stem declension of यन्तृ (yantṛ)
Singular Dual Plural
Nominative यन्ता
yantā
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Vocative यन्तः
yantaḥ
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Accusative यन्तारम्
yantāram
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तॄन्
yantṝn
Instrumental यन्त्रा
yantrā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dative यन्त्रे
yantre
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablative यन्तुः
yantuḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitive यन्तुः
yantuḥ
यन्त्रोः
yantroḥ
यन्तॄणाम्
yantṝṇām
Locative यन्तरि
yantari
यन्त्रोः
yantroḥ
यन्तृषु
yantṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of यन्त्री (yantrī)
Singular Dual Plural
Nominative यन्त्री
yantrī
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्र्यः / यन्त्रीः¹
yantryaḥ / yantrīḥ¹
Vocative यन्त्रि
yantri
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्र्यः / यन्त्रीः¹
yantryaḥ / yantrīḥ¹
Accusative यन्त्रीम्
yantrīm
यन्त्र्यौ / यन्त्री¹
yantryau / yantrī¹
यन्त्रीः
yantrīḥ
Instrumental यन्त्र्या
yantryā
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभिः
yantrībhiḥ
Dative यन्त्र्यै
yantryai
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभ्यः
yantrībhyaḥ
Ablative यन्त्र्याः / यन्त्र्यै²
yantryāḥ / yantryai²
यन्त्रीभ्याम्
yantrībhyām
यन्त्रीभ्यः
yantrībhyaḥ
Genitive यन्त्र्याः / यन्त्र्यै²
yantryāḥ / yantryai²
यन्त्र्योः
yantryoḥ
यन्त्रीणाम्
yantrīṇām
Locative यन्त्र्याम्
yantryām
यन्त्र्योः
yantryoḥ
यन्त्रीषु
yantrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of यन्तृ (yantṛ)
Singular Dual Plural
Nominative यन्तृ
yantṛ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Vocative यन्तृ / यन्तः
yantṛ / yantaḥ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Accusative यन्तृ
yantṛ
यन्तृणी
yantṛṇī
यन्तॄणि
yantṝṇi
Instrumental यन्तृणा
yantṛṇā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dative यन्तृणे
yantṛṇe
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablative यन्तृणः
yantṛṇaḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitive यन्तृणः
yantṛṇaḥ
यन्तृणोः
yantṛṇoḥ
यन्तॄणाम्
yantṝṇām
Locative यन्तृणि
yantṛṇi
यन्तृणोः
yantṛṇoḥ
यन्तृषु
yantṛṣu

Noun edit

यन्तृ (yantṛ) stemm

  1. a driver (of horses or elephants), charioteer
  2. a ruler, governor, manager, guide

Declension edit

Masculine ṛ-stem declension of यन्तृ (yantṛ)
Singular Dual Plural
Nominative यन्ता
yantā
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Vocative यन्तः
yantaḥ
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तारः
yantāraḥ
Accusative यन्तारम्
yantāram
यन्तारौ / यन्तारा¹
yantārau / yantārā¹
यन्तॄन्
yantṝn
Instrumental यन्त्रा
yantrā
यन्तृभ्याम्
yantṛbhyām
यन्तृभिः
yantṛbhiḥ
Dative यन्त्रे
yantre
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Ablative यन्तुः
yantuḥ
यन्तृभ्याम्
yantṛbhyām
यन्तृभ्यः
yantṛbhyaḥ
Genitive यन्तुः
yantuḥ
यन्त्रोः
yantroḥ
यन्तॄणाम्
yantṝṇām
Locative यन्तरि
yantari
यन्त्रोः
yantroḥ
यन्तृषु
yantṛṣu
Notes
  • ¹Vedic

References edit