अरुन्धती

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

अरुन्धती (arundhatī) stemf

  1. the star Alcor

Declension

edit
Feminine ī-stem declension of अरुन्धती (arundhatī)
Singular Dual Plural
Nominative अरुन्धती
arundhatī
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Vocative अरुन्धति
arundhati
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Accusative अरुन्धतीम्
arundhatīm
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धतीः
arundhatīḥ
Instrumental अरुन्धत्या
arundhatyā
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभिः
arundhatībhiḥ
Dative अरुन्धत्यै
arundhatyai
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Ablative अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Genitive अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीनाम्
arundhatīnām
Locative अरुन्धत्याम्
arundhatyām
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीषु
arundhatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

edit

अरुन्धती (arundhatī) stemf

  1. (Hinduism) Arundhati, wife of Vasishtha

Declension

edit
Feminine ī-stem declension of अरुन्धती (arundhatī)
Singular Dual Plural
Nominative अरुन्धती
arundhatī
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Vocative अरुन्धति
arundhati
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धत्यः / अरुन्धतीः¹
arundhatyaḥ / arundhatīḥ¹
Accusative अरुन्धतीम्
arundhatīm
अरुन्धत्यौ / अरुन्धती¹
arundhatyau / arundhatī¹
अरुन्धतीः
arundhatīḥ
Instrumental अरुन्धत्या
arundhatyā
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभिः
arundhatībhiḥ
Dative अरुन्धत्यै
arundhatyai
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Ablative अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धतीभ्याम्
arundhatībhyām
अरुन्धतीभ्यः
arundhatībhyaḥ
Genitive अरुन्धत्याः / अरुन्धत्यै²
arundhatyāḥ / arundhatyai²
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीनाम्
arundhatīnām
Locative अरुन्धत्याम्
arundhatyām
अरुन्धत्योः
arundhatyoḥ
अरुन्धतीषु
arundhatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas