अरौत्सीत्

Sanskrit edit

Alternative forms edit

Pronunciation edit

Verb edit

अरौत्सीत् (árautsīt) third-singular present indicative (root रुध्, aorist)

  1. aorist of रुध् (rudh)

Conjugation edit

Aorist: अरौत्सीत् (árautsīt) or अरौत् (áraut), अरुद्ध (áruddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरौत्सीत् / अरौत्¹
árautsīt / áraut¹
अरौद्धाम्
árauddhām
अरौत्सुः
árautsuḥ
अरुद्ध
áruddha
अरुत्साताम्
árutsātām
अरुत्सत
árutsata
Second अरौत्सीः / अरौत्¹
árautsīḥ / áraut¹
अरौद्धम्
árauddham
अरौद्ध
árauddha
अरुद्धाः
áruddhāḥ
अरुत्साथाम्
árutsāthām
अरुद्ध्वम्
áruddhvam
First अरौत्सम्
árautsam
अरौत्स्व
árautsva
अरौत्स्म
árautsma
अरुत्सि
árutsi
अरुत्स्वहि
árutsvahi
अरुत्स्महि
árutsmahi
Notes
  • ¹Vedic