अर्धपथ

Sanskrit edit

Etymology edit

अर्ध (ardhá, half) +‎ पथ (pathá, way, road).

Pronunciation edit

Noun edit

अर्धपथ (ardhápatha) stemm

  1. midway (the midst)
  2. (in the locative) halfway, midway

Inflection edit

Masculine a-stem declension of अर्धपथ
Nom. sg. अर्धपथः (ardhapathaḥ)
Gen. sg. अर्धपथस्य (ardhapathasya)
Singular Dual Plural
Nominative अर्धपथः (ardhapathaḥ) अर्धपथौ (ardhapathau) अर्धपथाः (ardhapathāḥ)
Vocative अर्धपथ (ardhapatha) अर्धपथौ (ardhapathau) अर्धपथाः (ardhapathāḥ)
Accusative अर्धपथम् (ardhapatham) अर्धपथौ (ardhapathau) अर्धपथान् (ardhapathān)
Instrumental अर्धपथेन (ardhapathena) अर्धपथाभ्याम् (ardhapathābhyām) अर्धपथैः (ardhapathaiḥ)
Dative अर्धपथाय (ardhapathāya) अर्धपथाभ्याम् (ardhapathābhyām) अर्धपथेभ्यः (ardhapathebhyaḥ)
Ablative अर्धपथात् (ardhapathāt) अर्धपथाभ्याम् (ardhapathābhyām) अर्धपथेभ्यः (ardhapathebhyaḥ)
Genitive अर्धपथस्य (ardhapathasya) अर्धपथयोः (ardhapathayoḥ) अर्धपथानाम् (ardhapathānām)
Locative अर्धपथे (ardhapathe) अर्धपथयोः (ardhapathayoḥ) अर्धपथेषु (ardhapatheṣu)

References edit