अलंकृत

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit अलंकृत (alaṃkṛta).

Pronunciation

edit
  • (Delhi) IPA(key): /ə.ləŋ.kɾɪt̪/, [ɐ.lɐ̃ŋ.kɾɪt̪]

Adjective

edit

अलंकृत (alaṅkŕt) (indeclinable, Urdu spelling النکرت)

  1. decorated, adorned
edit

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अलम् (alam) +‎ कृ (kṛ) +‎ -त (-ta).

Pronunciation

edit

Adjective

edit

अलंकृत (alaṃkṛta) stem

  1. adorned, decorated

Declension

edit
Masculine a-stem declension of अलंकृत (alaṃkṛta)
Singular Dual Plural
Nominative अलंकृतः
alaṃkṛtaḥ
अलंकृतौ / अलंकृता¹
alaṃkṛtau / alaṃkṛtā¹
अलंकृताः / अलंकृतासः¹
alaṃkṛtāḥ / alaṃkṛtāsaḥ¹
Vocative अलंकृत
alaṃkṛta
अलंकृतौ / अलंकृता¹
alaṃkṛtau / alaṃkṛtā¹
अलंकृताः / अलंकृतासः¹
alaṃkṛtāḥ / alaṃkṛtāsaḥ¹
Accusative अलंकृतम्
alaṃkṛtam
अलंकृतौ / अलंकृता¹
alaṃkṛtau / alaṃkṛtā¹
अलंकृतान्
alaṃkṛtān
Instrumental अलंकृतेन
alaṃkṛtena
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतैः / अलंकृतेभिः¹
alaṃkṛtaiḥ / alaṃkṛtebhiḥ¹
Dative अलंकृताय
alaṃkṛtāya
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतेभ्यः
alaṃkṛtebhyaḥ
Ablative अलंकृतात्
alaṃkṛtāt
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतेभ्यः
alaṃkṛtebhyaḥ
Genitive अलंकृतस्य
alaṃkṛtasya
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतानाम्
alaṃkṛtānām
Locative अलंकृते
alaṃkṛte
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतेषु
alaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अलंकृता (alaṃkṛtā)
Singular Dual Plural
Nominative अलंकृता
alaṃkṛtā
अलंकृते
alaṃkṛte
अलंकृताः
alaṃkṛtāḥ
Vocative अलंकृते
alaṃkṛte
अलंकृते
alaṃkṛte
अलंकृताः
alaṃkṛtāḥ
Accusative अलंकृताम्
alaṃkṛtām
अलंकृते
alaṃkṛte
अलंकृताः
alaṃkṛtāḥ
Instrumental अलंकृतया / अलंकृता¹
alaṃkṛtayā / alaṃkṛtā¹
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृताभिः
alaṃkṛtābhiḥ
Dative अलंकृतायै
alaṃkṛtāyai
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृताभ्यः
alaṃkṛtābhyaḥ
Ablative अलंकृतायाः / अलंकृतायै²
alaṃkṛtāyāḥ / alaṃkṛtāyai²
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृताभ्यः
alaṃkṛtābhyaḥ
Genitive अलंकृतायाः / अलंकृतायै²
alaṃkṛtāyāḥ / alaṃkṛtāyai²
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतानाम्
alaṃkṛtānām
Locative अलंकृतायाम्
alaṃkṛtāyām
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतासु
alaṃkṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अलंकृत (alaṃkṛta)
Singular Dual Plural
Nominative अलंकृतम्
alaṃkṛtam
अलंकृते
alaṃkṛte
अलंकृतानि / अलंकृता¹
alaṃkṛtāni / alaṃkṛtā¹
Vocative अलंकृत
alaṃkṛta
अलंकृते
alaṃkṛte
अलंकृतानि / अलंकृता¹
alaṃkṛtāni / alaṃkṛtā¹
Accusative अलंकृतम्
alaṃkṛtam
अलंकृते
alaṃkṛte
अलंकृतानि / अलंकृता¹
alaṃkṛtāni / alaṃkṛtā¹
Instrumental अलंकृतेन
alaṃkṛtena
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतैः / अलंकृतेभिः¹
alaṃkṛtaiḥ / alaṃkṛtebhiḥ¹
Dative अलंकृताय
alaṃkṛtāya
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतेभ्यः
alaṃkṛtebhyaḥ
Ablative अलंकृतात्
alaṃkṛtāt
अलंकृताभ्याम्
alaṃkṛtābhyām
अलंकृतेभ्यः
alaṃkṛtebhyaḥ
Genitive अलंकृतस्य
alaṃkṛtasya
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतानाम्
alaṃkṛtānām
Locative अलंकृते
alaṃkṛte
अलंकृतयोः
alaṃkṛtayoḥ
अलंकृतेषु
alaṃkṛteṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit
  • Hindustani: (learned)
    • Hindi: अलंकृत (alaṅkŕt)
    • Urdu: النکرت

References

edit