See also: अश्व

Sanskrit edit

Alternative forms edit

Etymology edit

From Proto-Indo-Aryan *HáśwaH, from Proto-Indo-Iranian *HáćwaH, from Proto-Indo-European *h₁éḱweh₂. Cognate with Latin equa, Avestan 𐬀𐬯𐬞𐬁 (aspā), Lithuanian ašvà. Derived as an ā-stem derivation from अश्व (áśva, horse, stallion).

Pronunciation edit

Noun edit

अश्वा (áśvā) stemf

  1. mare

Declension edit

Feminine ā-stem declension of अश्वा (áśvā)
Singular Dual Plural
Nominative अश्वा
áśvā
अश्वे
áśve
अश्वाः
áśvāḥ
Vocative अश्वे
áśve
अश्वे
áśve
अश्वाः
áśvāḥ
Accusative अश्वाम्
áśvām
अश्वे
áśve
अश्वाः
áśvāḥ
Instrumental अश्वया / अश्वा¹
áśvayā / áśvā¹
अश्वाभ्याम्
áśvābhyām
अश्वाभिः
áśvābhiḥ
Dative अश्वायै
áśvāyai
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Ablative अश्वायाः / अश्वायै²
áśvāyāḥ / áśvāyai²
अश्वाभ्याम्
áśvābhyām
अश्वाभ्यः
áśvābhyaḥ
Genitive अश्वायाः / अश्वायै²
áśvāyāḥ / áśvāyai²
अश्वयोः
áśvayoḥ
अश्वानाम्
áśvānām
Locative अश्वायाम्
áśvāyām
अश्वयोः
áśvayoḥ
अश्वासु
áśvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit