असाधारण

Hindi edit

Etymology edit

Borrowed from Sanskrit असाधारण (asādhāraṇa).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ə.sɑː.d̪ʱɑː.ɾəɳ/, [ɐ.säː.d̪ʱäː.ɾɐ̃ɳ]

Adjective edit

असाधारण (asādhāraṇ) (indeclinable)

  1. extraordinary, special
    Synonym: विशेष (viśeṣ)
    Antonym: साधारण (sādhāraṇ)
    असाधारण सुंदरताasādhāraṇ sundartāextraordinary beauty
  2. uncommon, unusual
    Synonym: ग़ैर-मामूली (ġair-māmūlī)
    Antonym: साधारण (sādhāraṇ)

Sanskrit edit

Etymology edit

Compounded from अ- (a-, not) +‎ साधारण (sādhāraṇa, common).

Pronunciation edit

Adjective edit

असाधारण (asādhāraṇa) stem

  1. special, not common
    Synonym: विशेष (viśeṣa)
    Antonyms: सामान्य (sāmānya), साधारण (sādhāraṇa)

Declension edit

Masculine a-stem declension of असाधारण (asādhāraṇa)
Singular Dual Plural
Nominative असाधारणः
asādhāraṇaḥ
असाधारणौ / असाधारणा¹
asādhāraṇau / asādhāraṇā¹
असाधारणाः / असाधारणासः¹
asādhāraṇāḥ / asādhāraṇāsaḥ¹
Vocative असाधारण
asādhāraṇa
असाधारणौ / असाधारणा¹
asādhāraṇau / asādhāraṇā¹
असाधारणाः / असाधारणासः¹
asādhāraṇāḥ / asādhāraṇāsaḥ¹
Accusative असाधारणम्
asādhāraṇam
असाधारणौ / असाधारणा¹
asādhāraṇau / asādhāraṇā¹
असाधारणान्
asādhāraṇān
Instrumental असाधारणेन
asādhāraṇena
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणैः / असाधारणेभिः¹
asādhāraṇaiḥ / asādhāraṇebhiḥ¹
Dative असाधारणाय
asādhāraṇāya
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणेभ्यः
asādhāraṇebhyaḥ
Ablative असाधारणात्
asādhāraṇāt
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणेभ्यः
asādhāraṇebhyaḥ
Genitive असाधारणस्य
asādhāraṇasya
असाधारणयोः
asādhāraṇayoḥ
असाधारणानाम्
asādhāraṇānām
Locative असाधारणे
asādhāraṇe
असाधारणयोः
asādhāraṇayoḥ
असाधारणेषु
asādhāraṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of असाधारणा (asādhāraṇā)
Singular Dual Plural
Nominative असाधारणा
asādhāraṇā
असाधारणे
asādhāraṇe
असाधारणाः
asādhāraṇāḥ
Vocative असाधारणे
asādhāraṇe
असाधारणे
asādhāraṇe
असाधारणाः
asādhāraṇāḥ
Accusative असाधारणाम्
asādhāraṇām
असाधारणे
asādhāraṇe
असाधारणाः
asādhāraṇāḥ
Instrumental असाधारणया / असाधारणा¹
asādhāraṇayā / asādhāraṇā¹
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणाभिः
asādhāraṇābhiḥ
Dative असाधारणायै
asādhāraṇāyai
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणाभ्यः
asādhāraṇābhyaḥ
Ablative असाधारणायाः / असाधारणायै²
asādhāraṇāyāḥ / asādhāraṇāyai²
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणाभ्यः
asādhāraṇābhyaḥ
Genitive असाधारणायाः / असाधारणायै²
asādhāraṇāyāḥ / asādhāraṇāyai²
असाधारणयोः
asādhāraṇayoḥ
असाधारणानाम्
asādhāraṇānām
Locative असाधारणायाम्
asādhāraṇāyām
असाधारणयोः
asādhāraṇayoḥ
असाधारणासु
asādhāraṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असाधारण (asādhāraṇa)
Singular Dual Plural
Nominative असाधारणम्
asādhāraṇam
असाधारणे
asādhāraṇe
असाधारणानि / असाधारणा¹
asādhāraṇāni / asādhāraṇā¹
Vocative असाधारण
asādhāraṇa
असाधारणे
asādhāraṇe
असाधारणानि / असाधारणा¹
asādhāraṇāni / asādhāraṇā¹
Accusative असाधारणम्
asādhāraṇam
असाधारणे
asādhāraṇe
असाधारणानि / असाधारणा¹
asādhāraṇāni / asādhāraṇā¹
Instrumental असाधारणेन
asādhāraṇena
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणैः / असाधारणेभिः¹
asādhāraṇaiḥ / asādhāraṇebhiḥ¹
Dative असाधारणाय
asādhāraṇāya
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणेभ्यः
asādhāraṇebhyaḥ
Ablative असाधारणात्
asādhāraṇāt
असाधारणाभ्याम्
asādhāraṇābhyām
असाधारणेभ्यः
asādhāraṇebhyaḥ
Genitive असाधारणस्य
asādhāraṇasya
असाधारणयोः
asādhāraṇayoḥ
असाधारणानाम्
asādhāraṇānām
Locative असाधारणे
asādhāraṇe
असाधारणयोः
asādhāraṇayoḥ
असाधारणेषु
asādhāraṇeṣu
Notes
  • ¹Vedic

References edit