सामान्य

Hindi

edit

Etymology

edit

Borrowed from Sanskrit सामान्य (sāmānya).

Pronunciation

edit

(Delhi) IPA(key): /sɑː.mɑːn.jᵊ/, [säː.mä̃ːɲ.jᵊ]

Adjective

edit

सामान्य (sāmānya) (indeclinable)

  1. common, general
    सामान्य ज्ञानsāmānya jñāncommon knowledge
  2. ordinary, average
    वे सामान्य लोग नहीं हैं, मुझको बहुत अजीब लगते हैं।
    ve sāmānya log nahī̃ ha͠i, mujhko bahut ajīb lagte ha͠i.
    They aren't ordinary people, they seem strange.
    सामान्य व्यक्तिsāmānya vyakticommon man

Marathi

edit

Etymology

edit

Borrowed from Sanskrit सामान्य (sāmānya).

Pronunciation

edit

IPA(key): /sa.man.jə/

Adjective

edit

सामान्य (sāmānya)

  1. common
    Antonym: असामान्य (asāmānya)
    सामान्य माणूस
    sāmānya māṇūs
    common man
  2. general
    सामान्यज्ञान
    sāmānyajñān
    general knowledge
  3. normal
  4. ordinary

Derived terms

edit

Nepali

edit

Pronunciation

edit

Adjective

edit

सामान्य (sāmānya)

  1. ordinary, common

Sanskrit

edit

Etymology

edit

From समान (samāna, similar) +‎ -य (-ya).

Pronunciation

edit

Adjective

edit

सामान्य (sāmānya) stem

  1. common
  2. similar
  3. normal
  4. equal
  5. generic
  6. ordinary
  7. universal
  8. shared by others; not specific

Declension

edit
Masculine a-stem declension of सामान्य (sāmānya)
Singular Dual Plural
Nominative सामान्यः
sāmānyaḥ
सामान्यौ / सामान्या¹
sāmānyau / sāmānyā¹
सामान्याः / सामान्यासः¹
sāmānyāḥ / sāmānyāsaḥ¹
Vocative सामान्य
sāmānya
सामान्यौ / सामान्या¹
sāmānyau / sāmānyā¹
सामान्याः / सामान्यासः¹
sāmānyāḥ / sāmānyāsaḥ¹
Accusative सामान्यम्
sāmānyam
सामान्यौ / सामान्या¹
sāmānyau / sāmānyā¹
सामान्यान्
sāmānyān
Instrumental सामान्येन
sāmānyena
सामान्याभ्याम्
sāmānyābhyām
सामान्यैः / सामान्येभिः¹
sāmānyaiḥ / sāmānyebhiḥ¹
Dative सामान्याय
sāmānyāya
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Ablative सामान्यात्
sāmānyāt
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Genitive सामान्यस्य
sāmānyasya
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locative सामान्ये
sāmānye
सामान्ययोः
sāmānyayoḥ
सामान्येषु
sāmānyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सामान्या (sāmānyā)
Singular Dual Plural
Nominative सामान्या
sāmānyā
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Vocative सामान्ये
sāmānye
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Accusative सामान्याम्
sāmānyām
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Instrumental सामान्यया / सामान्या¹
sāmānyayā / sāmānyā¹
सामान्याभ्याम्
sāmānyābhyām
सामान्याभिः
sāmānyābhiḥ
Dative सामान्यायै
sāmānyāyai
सामान्याभ्याम्
sāmānyābhyām
सामान्याभ्यः
sāmānyābhyaḥ
Ablative सामान्यायाः / सामान्यायै²
sāmānyāyāḥ / sāmānyāyai²
सामान्याभ्याम्
sāmānyābhyām
सामान्याभ्यः
sāmānyābhyaḥ
Genitive सामान्यायाः / सामान्यायै²
sāmānyāyāḥ / sāmānyāyai²
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locative सामान्यायाम्
sāmānyāyām
सामान्ययोः
sāmānyayoḥ
सामान्यासु
sāmānyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सामान्य (sāmānya)
Singular Dual Plural
Nominative सामान्यम्
sāmānyam
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Vocative सामान्य
sāmānya
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Accusative सामान्यम्
sāmānyam
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Instrumental सामान्येन
sāmānyena
सामान्याभ्याम्
sāmānyābhyām
सामान्यैः / सामान्येभिः¹
sāmānyaiḥ / sāmānyebhiḥ¹
Dative सामान्याय
sāmānyāya
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Ablative सामान्यात्
sāmānyāt
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Genitive सामान्यस्य
sāmānyasya
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locative सामान्ये
sāmānye
सामान्ययोः
sāmānyayoḥ
सामान्येषु
sāmānyeṣu
Notes
  • ¹Vedic