आख्यान

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

आ- (ā-) +‎ ख्यान (khyāna)

Pronunciation

edit

Noun

edit

आख्यान (ākhyāna) stemn

  1. communication (Pāṇ., Kap., Kathās., etc.)
  2. narration, story (ŚBr., Nir., Pāṇ., etc.)
  3. (drama) telling of events which happened off-stage (Sāh.)

Declension

edit
Neuter a-stem declension of आख्यान
Nom. sg. आख्यानम् (ākhyānam)
Gen. sg. आख्यानस्य (ākhyānasya)
Singular Dual Plural
Nominative आख्यानम् (ākhyānam) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Vocative आख्यान (ākhyāna) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Accusative आख्यानम् (ākhyānam) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Instrumental आख्यानेन (ākhyānena) आख्यानाभ्याम् (ākhyānābhyām) आख्यानैः (ākhyānaiḥ)
Dative आख्यानाय (ākhyānāya) आख्यानाभ्याम् (ākhyānābhyām) आख्यानेभ्यः (ākhyānebhyaḥ)
Ablative आख्यानात् (ākhyānāt) आख्यानाभ्याम् (ākhyānābhyām) आख्यानेभ्यः (ākhyānebhyaḥ)
Genitive आख्यानस्य (ākhyānasya) आख्यानयोः (ākhyānayoḥ) आख्यानानाम् (ākhyānānām)
Locative आख्याने (ākhyāne) आख्यानयोः (ākhyānayoḥ) आख्यानेषु (ākhyāneṣu)

Descendants

edit
  • Pali: akkhāna
  • Thai: อาขยาน (aa-kà-yaan)

References

edit