आख्यान

SanskritEdit

Alternative scriptsEdit

EtymologyEdit

आ- (ā-) +‎ ख्यान (khyāna)

PronunciationEdit

NounEdit

आख्यान (ākhyānan

  1. communication (Pāṇ., Kap., Kathās., etc.)
  2. narration, story (ŚBr., Nir., Pāṇ., etc.)
  3. (drama) telling of events which happened off-stage (Sāh.)

DeclensionEdit

Neuter a-stem declension of आख्यान
Nom. sg. आख्यानम् (ākhyānam)
Gen. sg. आख्यानस्य (ākhyānasya)
Singular Dual Plural
Nominative आख्यानम् (ākhyānam) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Vocative आख्यान (ākhyāna) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Accusative आख्यानम् (ākhyānam) आख्याने (ākhyāne) आख्यानानि (ākhyānāni)
Instrumental आख्यानेन (ākhyānena) आख्यानाभ्याम् (ākhyānābhyām) आख्यानैः (ākhyānaiḥ)
Dative आख्यानाय (ākhyānāya) आख्यानाभ्याम् (ākhyānābhyām) आख्यानेभ्यः (ākhyānebhyaḥ)
Ablative आख्यानात् (ākhyānāt) आख्यानाभ्याम् (ākhyānābhyām) आख्यानेभ्यः (ākhyānebhyaḥ)
Genitive आख्यानस्य (ākhyānasya) आख्यानयोः (ākhyānayoḥ) आख्यानानाम् (ākhyānānām)
Locative आख्याने (ākhyāne) आख्यानयोः (ākhyānayoḥ) आख्यानेषु (ākhyāneṣu)

DescendantsEdit

  • Pali: akkhāna
  • Thai: อาขยาน (aa-kà-yaan)

ReferencesEdit