आधमर्ण्य

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From अधमर्ण (adhamarṇa, debtor).

Pronunciation

edit

Noun

edit

आधमर्ण्य (ādhamarṇya) stemn

  1. the state of being a debtor; debtorship; indebtedness

Declension

edit
Neuter a-stem declension of आधमर्ण्य (ādhamarṇya)
Singular Dual Plural
Nominative आधमर्ण्यम्
ādhamarṇyam
आधमर्ण्ये
ādhamarṇye
आधमर्ण्यानि / आधमर्ण्या¹
ādhamarṇyāni / ādhamarṇyā¹
Vocative आधमर्ण्य
ādhamarṇya
आधमर्ण्ये
ādhamarṇye
आधमर्ण्यानि / आधमर्ण्या¹
ādhamarṇyāni / ādhamarṇyā¹
Accusative आधमर्ण्यम्
ādhamarṇyam
आधमर्ण्ये
ādhamarṇye
आधमर्ण्यानि / आधमर्ण्या¹
ādhamarṇyāni / ādhamarṇyā¹
Instrumental आधमर्ण्येन
ādhamarṇyena
आधमर्ण्याभ्याम्
ādhamarṇyābhyām
आधमर्ण्यैः / आधमर्ण्येभिः¹
ādhamarṇyaiḥ / ādhamarṇyebhiḥ¹
Dative आधमर्ण्याय
ādhamarṇyāya
आधमर्ण्याभ्याम्
ādhamarṇyābhyām
आधमर्ण्येभ्यः
ādhamarṇyebhyaḥ
Ablative आधमर्ण्यात्
ādhamarṇyāt
आधमर्ण्याभ्याम्
ādhamarṇyābhyām
आधमर्ण्येभ्यः
ādhamarṇyebhyaḥ
Genitive आधमर्ण्यस्य
ādhamarṇyasya
आधमर्ण्ययोः
ādhamarṇyayoḥ
आधमर्ण्यानाम्
ādhamarṇyānām
Locative आधमर्ण्ये
ādhamarṇye
आधमर्ण्ययोः
ādhamarṇyayoḥ
आधमर्ण्येषु
ādhamarṇyeṣu
Notes
  • ¹Vedic

References

edit