Prakrit edit

Adjective edit

आधाय (ādhāya)

  1. Devanagari script form of 𑀆𑀥𑀸𑀬

Declension edit

Maharastri declension of आधाय (masculine)
singular plural
Nominative आधायो (ādhāyo) आधाया (ādhāyā)
Accusative आधायं (ādhāyaṃ) आधाये (ādhāye) or आधाया (ādhāyā)
Instrumental आधायेण (ādhāyeṇa) or आधायेणं (ādhāyeṇaṃ) आधायेहि (ādhāyehi) or आधायेहिं (ādhāyehiṃ)
Dative आधायाअ (ādhāyāa)
Ablative आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā) or आधायाहि (ādhāyāhi) or आधायाहिंतो (ādhāyāhiṃto)
Genitive आधायस्स (ādhāyassa) आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locative आधायम्मि (ādhāyammi) or आधाये (ādhāye) आधायेसु (ādhāyesu) or आधायेसुं (ādhāyesuṃ)
Vocative आधाय (ādhāya) or आधाया (ādhāyā) आधाया (ādhāyā)
Maharastri declension of आधाया (feminine)
singular plural
Nominative आधाया (ādhāyā) आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Accusative आधायं (ādhāyaṃ) आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Instrumental आधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa) आधायाहि (ādhāyāhi) or आधायाहिं (ādhāyāhiṃ)
Dative
Ablative आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) आधायाहिंतो (ādhāyāhiṃto)
Genitive आधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa) आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locative आधायाए (ādhāyāe) or आधायाइ (ādhāyāi) or आधायाअ (ādhāyāa) आधायासु (ādhāyāsu) or आधायासुं (ādhāyāsuṃ)
Vocative आधाये (ādhāye) or आधाया (ādhāyā) आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā)
Maharastri declension of आधाय (neuter)
singular plural
Nominative आधायं (ādhāyaṃ) आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)
Accusative आधायं (ādhāyaṃ) आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)
Instrumental आधायेण (ādhāyeṇa) or आधायेणं (ādhāyeṇaṃ) आधायेहि (ādhāyehi) or आधायेहिं (ādhāyehiṃ)
Dative आधायाअ (ādhāyāa)
Ablative आधायाओ (ādhāyāo) or आधायाउ (ādhāyāu) or आधाया (ādhāyā) or आधायाहि (ādhāyāhi) or आधायाहिंतो (ādhāyāhiṃto)
Genitive आधायस्स (ādhāyassa) आधायाण (ādhāyāṇa) or आधायाणं (ādhāyāṇaṃ)
Locative आधायम्मि (ādhāyammi) or आधाये (ādhāye) आधायेसु (ādhāyesu) or आधायेसुं (ādhāyesuṃ)
Vocative आधाय (ādhāya) or आधाया (ādhāyā) आधायाइं (ādhāyāiṃ) or आधायाइ (ādhāyāi)

Sanskrit edit

Alternative scripts edit

Etymology edit

From आ- (ā-) +‎ धा (dhā, root) +‎ -य (-ya).

Pronunciation edit

Verb edit

आधाय (ādhāya)

  1. conjunctive form of आधा (ādhā)
    • c. 400 BCE, Mahābhārata 5.191.8:
      अन्यं राजानम्आधाय पाञ्चालेषु नरेश्वरम् ।
      घातयिष्याम नृपतिं पाञ्चालं सशिखण्डिनम् ॥
      anyaṃ rājānamādhāya pāñcāleṣu nareśvaram.
      ghātayiṣyāma nṛpatiṃ pāñcālaṃ saśikhaṇḍinam.
      Having appointed another king as the people's lord, we will kill the Pāñcāla king along with Śikhaṇḍin.

References edit