Sanskrit edit

Alternative scripts edit

Pronunciation edit

Participle edit

आवृत (āvṛta)

  1. past participle of आवृणोति (āvṛṇoti); covered

Adjective edit

आवृत (āvṛta)

  1. hidden, concealed
  2. (with instrumental) covered with, surrounded by
    आदर्शो मलेन आवृतः
    ādarśo malena āvṛtaḥ
    The mirror is covered with dust

Declension edit

Masculine a-stem declension of आवृत (āvṛta)
Singular Dual Plural
Nominative आवृतः
āvṛtaḥ
आवृतौ / आवृता¹
āvṛtau / āvṛtā¹
आवृताः / आवृतासः¹
āvṛtāḥ / āvṛtāsaḥ¹
Vocative आवृत
āvṛta
आवृतौ / आवृता¹
āvṛtau / āvṛtā¹
आवृताः / आवृतासः¹
āvṛtāḥ / āvṛtāsaḥ¹
Accusative आवृतम्
āvṛtam
आवृतौ / आवृता¹
āvṛtau / āvṛtā¹
आवृतान्
āvṛtān
Instrumental आवृतेन
āvṛtena
आवृताभ्याम्
āvṛtābhyām
आवृतैः / आवृतेभिः¹
āvṛtaiḥ / āvṛtebhiḥ¹
Dative आवृताय
āvṛtāya
आवृताभ्याम्
āvṛtābhyām
आवृतेभ्यः
āvṛtebhyaḥ
Ablative आवृतात्
āvṛtāt
आवृताभ्याम्
āvṛtābhyām
आवृतेभ्यः
āvṛtebhyaḥ
Genitive आवृतस्य
āvṛtasya
आवृतयोः
āvṛtayoḥ
आवृतानाम्
āvṛtānām
Locative आवृते
āvṛte
आवृतयोः
āvṛtayoḥ
आवृतेषु
āvṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आवृता (āvṛtā)
Singular Dual Plural
Nominative आवृता
āvṛtā
आवृते
āvṛte
आवृताः
āvṛtāḥ
Vocative आवृते
āvṛte
आवृते
āvṛte
आवृताः
āvṛtāḥ
Accusative आवृताम्
āvṛtām
आवृते
āvṛte
आवृताः
āvṛtāḥ
Instrumental आवृतया / आवृता¹
āvṛtayā / āvṛtā¹
आवृताभ्याम्
āvṛtābhyām
आवृताभिः
āvṛtābhiḥ
Dative आवृतायै
āvṛtāyai
आवृताभ्याम्
āvṛtābhyām
आवृताभ्यः
āvṛtābhyaḥ
Ablative आवृतायाः / आवृतायै²
āvṛtāyāḥ / āvṛtāyai²
आवृताभ्याम्
āvṛtābhyām
आवृताभ्यः
āvṛtābhyaḥ
Genitive आवृतायाः / आवृतायै²
āvṛtāyāḥ / āvṛtāyai²
आवृतयोः
āvṛtayoḥ
आवृतानाम्
āvṛtānām
Locative आवृतायाम्
āvṛtāyām
आवृतयोः
āvṛtayoḥ
आवृतासु
āvṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आवृत (āvṛta)
Singular Dual Plural
Nominative आवृतम्
āvṛtam
आवृते
āvṛte
आवृतानि / आवृता¹
āvṛtāni / āvṛtā¹
Vocative आवृत
āvṛta
आवृते
āvṛte
आवृतानि / आवृता¹
āvṛtāni / āvṛtā¹
Accusative आवृतम्
āvṛtam
आवृते
āvṛte
आवृतानि / आवृता¹
āvṛtāni / āvṛtā¹
Instrumental आवृतेन
āvṛtena
आवृताभ्याम्
āvṛtābhyām
आवृतैः / आवृतेभिः¹
āvṛtaiḥ / āvṛtebhiḥ¹
Dative आवृताय
āvṛtāya
आवृताभ्याम्
āvṛtābhyām
आवृतेभ्यः
āvṛtebhyaḥ
Ablative आवृतात्
āvṛtāt
आवृताभ्याम्
āvṛtābhyām
आवृतेभ्यः
āvṛtebhyaḥ
Genitive आवृतस्य
āvṛtasya
आवृतयोः
āvṛtayoḥ
आवृतानाम्
āvṛtānām
Locative आवृते
āvṛte
आवृतयोः
āvṛtayoḥ
आवृतेषु
āvṛteṣu
Notes
  • ¹Vedic