Hindi

edit

Pronunciation

edit

Noun

edit

आसन्द (āsandm

  1. Alternative spelling of आसंद (āsand)

Declension

edit

Sanskrit

edit

Etymology

edit

From the root आसद् (āsad, to sit).

Pronunciation

edit

Noun

edit

आसन्द (āsanda) stemm

  1. chair

Declension

edit
Masculine a-stem declension of आसन्द (āsanda)
Singular Dual Plural
Nominative आसन्दः
āsandaḥ
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दाः / आसन्दासः¹
āsandāḥ / āsandāsaḥ¹
Vocative आसन्द
āsanda
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दाः / आसन्दासः¹
āsandāḥ / āsandāsaḥ¹
Accusative आसन्दम्
āsandam
आसन्दौ / आसन्दा¹
āsandau / āsandā¹
आसन्दान्
āsandān
Instrumental आसन्देन
āsandena
आसन्दाभ्याम्
āsandābhyām
आसन्दैः / आसन्देभिः¹
āsandaiḥ / āsandebhiḥ¹
Dative आसन्दाय
āsandāya
आसन्दाभ्याम्
āsandābhyām
आसन्देभ्यः
āsandebhyaḥ
Ablative आसन्दात्
āsandāt
आसन्दाभ्याम्
āsandābhyām
आसन्देभ्यः
āsandebhyaḥ
Genitive आसन्दस्य
āsandasya
आसन्दयोः
āsandayoḥ
आसन्दानाम्
āsandānām
Locative आसन्दे
āsande
आसन्दयोः
āsandayoḥ
आसन्देषु
āsandeṣu
Notes
  • ¹Vedic