ईषद्वीर्य

Sanskrit edit

Alternative forms edit

Etymology edit

Compound of ईषद् (īṣad, compounding form of ईषत् (īṣat)) +‎ वीर्य (vīrya).

Pronunciation edit

Noun edit

ईषद्वीर्य (īṣadvīrya) stemm

  1. the almond tree
    Synonyms: नेत्रोपम (netropama), वाताद (vātāda)

Declension edit

Masculine a-stem declension of ईषद्वीर्य (īṣadvīrya)
Singular Dual Plural
Nominative ईषद्वीर्यः
īṣadvīryaḥ
ईषद्वीर्यौ / ईषद्वीर्या¹
īṣadvīryau / īṣadvīryā¹
ईषद्वीर्याः / ईषद्वीर्यासः¹
īṣadvīryāḥ / īṣadvīryāsaḥ¹
Vocative ईषद्वीर्य
īṣadvīrya
ईषद्वीर्यौ / ईषद्वीर्या¹
īṣadvīryau / īṣadvīryā¹
ईषद्वीर्याः / ईषद्वीर्यासः¹
īṣadvīryāḥ / īṣadvīryāsaḥ¹
Accusative ईषद्वीर्यम्
īṣadvīryam
ईषद्वीर्यौ / ईषद्वीर्या¹
īṣadvīryau / īṣadvīryā¹
ईषद्वीर्यान्
īṣadvīryān
Instrumental ईषद्वीर्येण
īṣadvīryeṇa
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्यैः / ईषद्वीर्येभिः¹
īṣadvīryaiḥ / īṣadvīryebhiḥ¹
Dative ईषद्वीर्याय
īṣadvīryāya
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्येभ्यः
īṣadvīryebhyaḥ
Ablative ईषद्वीर्यात्
īṣadvīryāt
ईषद्वीर्याभ्याम्
īṣadvīryābhyām
ईषद्वीर्येभ्यः
īṣadvīryebhyaḥ
Genitive ईषद्वीर्यस्य
īṣadvīryasya
ईषद्वीर्ययोः
īṣadvīryayoḥ
ईषद्वीर्याणाम्
īṣadvīryāṇām
Locative ईषद्वीर्ये
īṣadvīrye
ईषद्वीर्ययोः
īṣadvīryayoḥ
ईषद्वीर्येषु
īṣadvīryeṣu
Notes
  • ¹Vedic

References edit