Hindi

edit
 वीर्य on Hindi Wikipedia

Etymology

edit

Learned borrowing from Sanskrit वीर्य (vīrya). Doublet of बीरज (bīraj).

Noun

edit

वीर्य (vīryam (Urdu spelling ویریہ)

  1. semen; sperm

Declension

edit

Derived terms

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वीर् (vīr, to be valiant) +‎ -य (-ya)

Pronunciation

edit

Noun

edit

वीर्य (vīrya) stemm

  1. valiance
  2. semen

Declension

edit
Masculine a-stem declension of वीर्य (vīrya)
Singular Dual Plural
Nominative वीर्यः
vīryaḥ
वीर्यौ / वीर्या¹
vīryau / vīryā¹
वीर्याः / वीर्यासः¹
vīryāḥ / vīryāsaḥ¹
Vocative वीर्य
vīrya
वीर्यौ / वीर्या¹
vīryau / vīryā¹
वीर्याः / वीर्यासः¹
vīryāḥ / vīryāsaḥ¹
Accusative वीर्यम्
vīryam
वीर्यौ / वीर्या¹
vīryau / vīryā¹
वीर्यान्
vīryān
Instrumental वीर्येण
vīryeṇa
वीर्याभ्याम्
vīryābhyām
वीर्यैः / वीर्येभिः¹
vīryaiḥ / vīryebhiḥ¹
Dative वीर्याय
vīryāya
वीर्याभ्याम्
vīryābhyām
वीर्येभ्यः
vīryebhyaḥ
Ablative वीर्यात्
vīryāt
वीर्याभ्याम्
vīryābhyām
वीर्येभ्यः
vīryebhyaḥ
Genitive वीर्यस्य
vīryasya
वीर्ययोः
vīryayoḥ
वीर्याणाम्
vīryāṇām
Locative वीर्ये
vīrye
वीर्ययोः
vīryayoḥ
वीर्येषु
vīryeṣu
Notes
  • ¹Vedic

Derived terms

edit