Sanskrit edit

Alternative scripts edit

Etymology edit

From the root उच्चि (ucci).

Pronunciation edit

Noun edit

उच्चय (uccaya) stemm

  1. gathering, picking up from the ground
  2. adding to, annumeration
  3. collection, heap, plenty, multitude

Declension edit

Masculine a-stem declension of उच्चय (uccaya)
Singular Dual Plural
Nominative उच्चयः
uccayaḥ
उच्चयौ / उच्चया¹
uccayau / uccayā¹
उच्चयाः / उच्चयासः¹
uccayāḥ / uccayāsaḥ¹
Vocative उच्चय
uccaya
उच्चयौ / उच्चया¹
uccayau / uccayā¹
उच्चयाः / उच्चयासः¹
uccayāḥ / uccayāsaḥ¹
Accusative उच्चयम्
uccayam
उच्चयौ / उच्चया¹
uccayau / uccayā¹
उच्चयान्
uccayān
Instrumental उच्चयेन
uccayena
उच्चयाभ्याम्
uccayābhyām
उच्चयैः / उच्चयेभिः¹
uccayaiḥ / uccayebhiḥ¹
Dative उच्चयाय
uccayāya
उच्चयाभ्याम्
uccayābhyām
उच्चयेभ्यः
uccayebhyaḥ
Ablative उच्चयात्
uccayāt
उच्चयाभ्याम्
uccayābhyām
उच्चयेभ्यः
uccayebhyaḥ
Genitive उच्चयस्य
uccayasya
उच्चययोः
uccayayoḥ
उच्चयानाम्
uccayānām
Locative उच्चये
uccaye
उच्चययोः
uccayayoḥ
उच्चयेषु
uccayeṣu
Notes
  • ¹Vedic

References edit