उत्कुण

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

उत्कुण (utkuṇa) stemm

  1. a bug, louse

Declension

edit
Masculine a-stem declension of उत्कुण (utkuṇa)
Singular Dual Plural
Nominative उत्कुणः
utkuṇaḥ
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणाः / उत्कुणासः¹
utkuṇāḥ / utkuṇāsaḥ¹
Vocative उत्कुण
utkuṇa
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणाः / उत्कुणासः¹
utkuṇāḥ / utkuṇāsaḥ¹
Accusative उत्कुणम्
utkuṇam
उत्कुणौ / उत्कुणा¹
utkuṇau / utkuṇā¹
उत्कुणान्
utkuṇān
Instrumental उत्कुणेन
utkuṇena
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणैः / उत्कुणेभिः¹
utkuṇaiḥ / utkuṇebhiḥ¹
Dative उत्कुणाय
utkuṇāya
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणेभ्यः
utkuṇebhyaḥ
Ablative उत्कुणात्
utkuṇāt
उत्कुणाभ्याम्
utkuṇābhyām
उत्कुणेभ्यः
utkuṇebhyaḥ
Genitive उत्कुणस्य
utkuṇasya
उत्कुणयोः
utkuṇayoḥ
उत्कुणानाम्
utkuṇānām
Locative उत्कुणे
utkuṇe
उत्कुणयोः
utkuṇayoḥ
उत्कुणेषु
utkuṇeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit