Hindi

edit

Etymology

edit

Borrowed from Sanskrit उद्भव (udbhava).

Pronunciation

edit

Noun

edit

उद्भव (udbhavm

  1. origin, birth, making, development
    बारूद का उद्भव चीन में हुआ था।
    bārūd kā udbhav cīn mẽ huā thā.
    Gunpowder originated from China.
  2. dawn, emergence, evolution

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of उद्- (ud-, upon) +‎ भव (bhava, origin).

Pronunciation

edit

Noun

edit

उद्भव (udbhava) stemm

  1. origin, birth, making, development

Declension

edit
Masculine a-stem declension of उद्भव (udbhava)
Singular Dual Plural
Nominative उद्भवः
udbhavaḥ
उद्भवौ / उद्भवा¹
udbhavau / udbhavā¹
उद्भवाः / उद्भवासः¹
udbhavāḥ / udbhavāsaḥ¹
Vocative उद्भव
udbhava
उद्भवौ / उद्भवा¹
udbhavau / udbhavā¹
उद्भवाः / उद्भवासः¹
udbhavāḥ / udbhavāsaḥ¹
Accusative उद्भवम्
udbhavam
उद्भवौ / उद्भवा¹
udbhavau / udbhavā¹
उद्भवान्
udbhavān
Instrumental उद्भवेन
udbhavena
उद्भवाभ्याम्
udbhavābhyām
उद्भवैः / उद्भवेभिः¹
udbhavaiḥ / udbhavebhiḥ¹
Dative उद्भवाय
udbhavāya
उद्भवाभ्याम्
udbhavābhyām
उद्भवेभ्यः
udbhavebhyaḥ
Ablative उद्भवात्
udbhavāt
उद्भवाभ्याम्
udbhavābhyām
उद्भवेभ्यः
udbhavebhyaḥ
Genitive उद्भवस्य
udbhavasya
उद्भवयोः
udbhavayoḥ
उद्भवानाम्
udbhavānām
Locative उद्भवे
udbhave
उद्भवयोः
udbhavayoḥ
उद्भवेषु
udbhaveṣu
Notes
  • ¹Vedic