Sanskrit edit

Noun edit

उपरम (uparama) stemm

  1. cessation, stopping, expiration
  2. leaving off, desisting, giving up
  3. death

Declension edit

Masculine a-stem declension of उपरम
Nom. sg. उपरमः (uparamaḥ)
Gen. sg. उपरमस्य (uparamasya)
Singular Dual Plural
Nominative उपरमः (uparamaḥ) उपरमौ (uparamau) उपरमाः (uparamāḥ)
Vocative उपरम (uparama) उपरमौ (uparamau) उपरमाः (uparamāḥ)
Accusative उपरमम् (uparamam) उपरमौ (uparamau) उपरमान् (uparamān)
Instrumental उपरमेण (uparameṇa) उपरमाभ्याम् (uparamābhyām) उपरमैः (uparamaiḥ)
Dative उपरमाय (uparamāya) उपरमाभ्याम् (uparamābhyām) उपरमेभ्यः (uparamebhyaḥ)
Ablative उपरमात् (uparamāt) उपरमाभ्याम् (uparamābhyām) उपरमेभ्यः (uparamebhyaḥ)
Genitive उपरमस्य (uparamasya) उपरमयोः (uparamayoḥ) उपरमाणाम् (uparamāṇām)
Locative उपरमे (uparame) उपरमयोः (uparamayoḥ) उपरमेषु (uparameṣu)

References edit