उपवाक्य

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

उप- (upa-) +‎ वाक्य (vākya).

Pronunciation

edit

Adjective

edit

उपवाक्य (upavākya) stem

  1. to be addressed or praised

Declension

edit
Masculine a-stem declension of उपवाक्य
Nom. sg. उपवाक्यः (upavākyaḥ)
Gen. sg. उपवाक्यस्य (upavākyasya)
Singular Dual Plural
Nominative उपवाक्यः (upavākyaḥ) उपवाक्यौ (upavākyau) उपवाक्याः (upavākyāḥ)
Vocative उपवाक्य (upavākya) उपवाक्यौ (upavākyau) उपवाक्याः (upavākyāḥ)
Accusative उपवाक्यम् (upavākyam) उपवाक्यौ (upavākyau) उपवाक्यान् (upavākyān)
Instrumental उपवाक्येन (upavākyena) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्यैः (upavākyaiḥ)
Dative उपवाक्याय (upavākyāya) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
Ablative उपवाक्यात् (upavākyāt) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
Genitive उपवाक्यस्य (upavākyasya) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
Locative उपवाक्ये (upavākye) उपवाक्ययोः (upavākyayoḥ) उपवाक्येषु (upavākyeṣu)
Feminine ā-stem declension of उपवाक्य
Nom. sg. उपवाक्या (upavākyā)
Gen. sg. उपवाक्यायाः (upavākyāyāḥ)
Singular Dual Plural
Nominative उपवाक्या (upavākyā) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
Vocative उपवाक्ये (upavākye) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
Accusative उपवाक्याम् (upavākyām) उपवाक्ये (upavākye) उपवाक्याः (upavākyāḥ)
Instrumental उपवाक्यया (upavākyayā) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभिः (upavākyābhiḥ)
Dative उपवाक्यायै (upavākyāyai) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभ्यः (upavākyābhyaḥ)
Ablative उपवाक्यायाः (upavākyāyāḥ) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्याभ्यः (upavākyābhyaḥ)
Genitive उपवाक्यायाः (upavākyāyāḥ) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
Locative उपवाक्यायाम् (upavākyāyām) उपवाक्ययोः (upavākyayoḥ) उपवाक्यासु (upavākyāsu)
Neuter a-stem declension of उपवाक्य
Nom. sg. उपवाक्यम् (upavākyam)
Gen. sg. उपवाक्यस्य (upavākyasya)
Singular Dual Plural
Nominative उपवाक्यम् (upavākyam) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)
Vocative उपवाक्य (upavākya) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)
Accusative उपवाक्यम् (upavākyam) उपवाक्ये (upavākye) उपवाक्यानि (upavākyāni)
Instrumental उपवाक्येन (upavākyena) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्यैः (upavākyaiḥ)
Dative उपवाक्याय (upavākyāya) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
Ablative उपवाक्यात् (upavākyāt) उपवाक्याभ्याम् (upavākyābhyām) उपवाक्येभ्यः (upavākyebhyaḥ)
Genitive उपवाक्यस्य (upavākyasya) उपवाक्ययोः (upavākyayoḥ) उपवाक्यानाम् (upavākyānām)
Locative उपवाक्ये (upavākye) उपवाक्ययोः (upavākyayoḥ) उपवाक्येषु (upavākyeṣu)

Descendants

edit
  • Telugu: ఉపవాక్యం (upavākyaṁ, subordinate clause)

References

edit