उपार्जन

Sanskrit edit

Alternative scripts edit

Etymology edit

From उप- (upa-) +‎ अर्ज् (arj) +‎ -अन (-ana).

Pronunciation edit

Noun edit

उपार्जन (upārjana) stemn

  1. procuring, earning
    • c. 300 BCE, Pañcatantra Dharmabuddhi ca duṣṭabuddhi:
      तावर्थोपार्जननिमित्तं देशान्तरं गतौ
      tāvarthopārjananimittaṃ deśāntaraṃ gatau
      thus, having the acquisition of wealth in mind, they went to another region

Declension edit

Neuter a-stem declension of उपार्जन (upārjana)
Singular Dual Plural
Nominative उपार्जनम्
upārjanam
उपार्जने
upārjane
उपार्जनानि / उपार्जना¹
upārjanāni / upārjanā¹
Vocative उपार्जन
upārjana
उपार्जने
upārjane
उपार्जनानि / उपार्जना¹
upārjanāni / upārjanā¹
Accusative उपार्जनम्
upārjanam
उपार्जने
upārjane
उपार्जनानि / उपार्जना¹
upārjanāni / upārjanā¹
Instrumental उपार्जनेन
upārjanena
उपार्जनाभ्याम्
upārjanābhyām
उपार्जनैः / उपार्जनेभिः¹
upārjanaiḥ / upārjanebhiḥ¹
Dative उपार्जनाय
upārjanāya
उपार्जनाभ्याम्
upārjanābhyām
उपार्जनेभ्यः
upārjanebhyaḥ
Ablative उपार्जनात्
upārjanāt
उपार्जनाभ्याम्
upārjanābhyām
उपार्जनेभ्यः
upārjanebhyaḥ
Genitive उपार्जनस्य
upārjanasya
उपार्जनयोः
upārjanayoḥ
उपार्जनानाम्
upārjanānām
Locative उपार्जने
upārjane
उपार्जनयोः
upārjanayoḥ
उपार्जनेषु
upārjaneṣu
Notes
  • ¹Vedic

References edit