Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *Hr̥dᶻdʰás, from Proto-Indo-European *h₃r̥dʰ-tó-s.

Pronunciation

edit

Adjective

edit

ऋद्ध (ṛddha) stem

  1. thriving, prosperous
  2. increased
  3. abundant, wealthy

Declension

edit
Masculine a-stem declension of ऋद्ध (ṛddha)
Singular Dual Plural
Nominative ऋद्धः
ṛddhaḥ
ऋद्धौ / ऋद्धा¹
ṛddhau / ṛddhā¹
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Vocative ऋद्ध
ṛddha
ऋद्धौ / ऋद्धा¹
ṛddhau / ṛddhā¹
ऋद्धाः / ऋद्धासः¹
ṛddhāḥ / ṛddhāsaḥ¹
Accusative ऋद्धम्
ṛddham
ऋद्धौ / ऋद्धा¹
ṛddhau / ṛddhā¹
ऋद्धान्
ṛddhān
Instrumental ऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dative ऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablative ऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitive ऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ऋद्धा (ṛddhā)
Singular Dual Plural
Nominative ऋद्धा
ṛddhā
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Vocative ऋद्धे
ṛddhe
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Accusative ऋद्धाम्
ṛddhām
ऋद्धे
ṛddhe
ऋद्धाः
ṛddhāḥ
Instrumental ऋद्धया / ऋद्धा¹
ṛddhayā / ṛddhā¹
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभिः
ṛddhābhiḥ
Dative ऋद्धायै
ṛddhāyai
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Ablative ऋद्धायाः / ऋद्धायै²
ṛddhāyāḥ / ṛddhāyai²
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धाभ्यः
ṛddhābhyaḥ
Genitive ऋद्धायाः / ऋद्धायै²
ṛddhāyāḥ / ṛddhāyai²
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धायाम्
ṛddhāyām
ऋद्धयोः
ṛddhayoḥ
ऋद्धासु
ṛddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ऋद्ध (ṛddha)
Singular Dual Plural
Nominative ऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Vocative ऋद्ध
ṛddha
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Accusative ऋद्धम्
ṛddham
ऋद्धे
ṛddhe
ऋद्धानि / ऋद्धा¹
ṛddhāni / ṛddhā¹
Instrumental ऋद्धेन
ṛddhena
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धैः / ऋद्धेभिः¹
ṛddhaiḥ / ṛddhebhiḥ¹
Dative ऋद्धाय
ṛddhāya
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Ablative ऋद्धात्
ṛddhāt
ऋद्धाभ्याम्
ṛddhābhyām
ऋद्धेभ्यः
ṛddhebhyaḥ
Genitive ऋद्धस्य
ṛddhasya
ऋद्धयोः
ṛddhayoḥ
ऋद्धानाम्
ṛddhānām
Locative ऋद्धे
ṛddhe
ऋद्धयोः
ṛddhayoḥ
ऋद्धेषु
ṛddheṣu
Notes
  • ¹Vedic