Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root इष् (iṣ) +‎ -अयति (-ayati). Inherited from Proto-Indo-Iranian *HayšHáyati, from Proto-Indo-European *h₁oysh₂-éye-ti

Pronunciation

edit

Verb

edit

एषयति (eṣayati) third-singular indicative (root इष्, class 10, type P, causative)

  1. to probe

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: एषयितुम् (eṣáyitum)
Undeclinable
Infinitive एषयितुम्
eṣáyitum
Gerund एषित्वा
eṣitvā́
Participles
Masculine/Neuter Gerundive एषयितव्य / एषनीय
eṣayitavyà / eṣanī́ya
Feminine Gerundive एषयितव्या / एषनीया
eṣayitavyā̀ / eṣanī́yā
Masculine/Neuter Past Passive Participle एषित
eṣitá
Feminine Past Passive Participle एषिता
eṣitā́
Masculine/Neuter Past Active Participle एषितवत्
eṣitávat
Feminine Past Active Participle एषितवती
eṣitávatī
Present: एषयति (eṣáyati), एषयते (eṣáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third एषयति
eṣáyati
एषयतः
eṣáyataḥ
एषयन्ति
eṣáyanti
एषयते
eṣáyate
एषयेते
eṣáyete
एषयन्ते
eṣáyante
Second एषयसि
eṣáyasi
एषयथः
eṣáyathaḥ
एषयथ
eṣáyatha
एषयसे
eṣáyase
एषयेथे
eṣáyethe
एषयध्वे
eṣáyadhve
First एषयामि
eṣáyāmi
एषयावः
eṣáyāvaḥ
एषयामः / एषयामसि¹
eṣáyāmaḥ / eṣáyāmasi¹
एषये
eṣáye
एषयावहे
eṣáyāvahe
एषयामहे
eṣáyāmahe
Imperative
Third एषयतु
eṣáyatu
एषयताम्
eṣáyatām
एषयन्तु
eṣáyantu
एषयताम्
eṣáyatām
एषयेताम्
eṣáyetām
एषयन्ताम्
eṣáyantām
Second एषय
eṣáya
एषयतम्
eṣáyatam
एषयत
eṣáyata
एषयस्व
eṣáyasva
एषयेथाम्
eṣáyethām
एषयध्वम्
eṣáyadhvam
First एषयाणि
eṣáyāṇi
एषयाव
eṣáyāva
एषयाम
eṣáyāma
एषयै
eṣáyai
एषयावहै
eṣáyāvahai
एषयामहै
eṣáyāmahai
Optative/Potential
Third एषयेत्
eṣáyet
एषयेताम्
eṣáyetām
एषयेयुः
eṣáyeyuḥ
एषयेत
eṣáyeta
एषयेयाताम्
eṣáyeyātām
एषयेरन्
eṣáyeran
Second एषयेः
eṣáyeḥ
एषयेतम्
eṣáyetam
एषयेत
eṣáyeta
एषयेथाः
eṣáyethāḥ
एषयेयाथाम्
eṣáyeyāthām
एषयेध्वम्
eṣáyedhvam
First एषयेयम्
eṣáyeyam
एषयेव
eṣáyeva
एषयेम
eṣáyema
एषयेय
eṣáyeya
एषयेवहि
eṣáyevahi
एषयेमहि
eṣáyemahi
Participles
एषयत्
eṣáyat
एषयमाण / एषयाण²
eṣáyamāṇa / eṣayāṇa²
Notes
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अएषयत् (áeṣayat), अएषयत (áeṣayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अएषयत्
áeṣayat
अएषयताम्
áeṣayatām
अएषयन्
áeṣayan
अएषयत
áeṣayata
अएषयेताम्
áeṣayetām
अएषयन्त
áeṣayanta
Second अएषयः
áeṣayaḥ
अएषयतम्
áeṣayatam
अएषयत
áeṣayata
अएषयथाः
áeṣayathāḥ
अएषयेथाम्
áeṣayethām
अएषयध्वम्
áeṣayadhvam
First अएषयम्
áeṣayam
अएषयाव
áeṣayāva
अएषयाम
áeṣayāma
अएषये
áeṣaye
अएषयावहि
áeṣayāvahi
अएषयामहि
áeṣayāmahi
Future: एषयिष्यति (eṣayiṣyáti), एषयिष्यते (eṣayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third एषयिष्यति
eṣayiṣyáti
एषयिष्यतः
eṣayiṣyátaḥ
एषयिष्यन्ति
eṣayiṣyánti
एषयिष्यते
eṣayiṣyáte
एषयिष्येते
eṣayiṣyéte
एषयिष्यन्ते
eṣayiṣyánte
Second एषयिष्यसि
eṣayiṣyási
एषयिष्यथः
eṣayiṣyáthaḥ
एषयिष्यथ
eṣayiṣyátha
एषयिष्यसे
eṣayiṣyáse
एषयिष्येथे
eṣayiṣyéthe
एषयिष्यध्वे
eṣayiṣyádhve
First एषयिष्यामि
eṣayiṣyā́mi
एषयिष्यावः
eṣayiṣyā́vaḥ
एषयिष्यामः / एषयिष्यामसि¹
eṣayiṣyā́maḥ / eṣayiṣyā́masi¹
एषयिष्ये
eṣayiṣyé
एषयिष्यावहे
eṣayiṣyā́vahe
एषयिष्यामहे
eṣayiṣyā́mahe
Participles
एषयिष्यत्
eṣayiṣyát
एषयिष्यमाण
eṣayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अएषयिष्यत् (áeṣayiṣyat), अएषयिष्यत (áeṣayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अएषयिष्यत्
áeṣayiṣyat
अएषयिष्यताम्
áeṣayiṣyatām
अएषयिष्यन्
áeṣayiṣyan
अएषयिष्यत
áeṣayiṣyata
अएषयिष्येताम्
áeṣayiṣyetām
अएषयिष्यन्त
áeṣayiṣyanta
Second अएषयिष्यः
áeṣayiṣyaḥ
अएषयिष्यतम्
áeṣayiṣyatam
अएषयिष्यत
áeṣayiṣyata
अएषयिष्यथाः
áeṣayiṣyathāḥ
अएषयिष्येथाम्
áeṣayiṣyethām
अएषयिष्यध्वम्
áeṣayiṣyadhvam
First अएषयिष्यम्
áeṣayiṣyam
अएषयिष्याव
áeṣayiṣyāva
अएषयिष्याम
áeṣayiṣyāma
अएषयिष्ये
áeṣayiṣye
अएषयिष्यावहि
áeṣayiṣyāvahi
अएषयिष्यामहि
áeṣayiṣyāmahi
Benedictive/Precative: एष्यात् (eṣyā́t) or एष्याः (eṣyā́ḥ), एषयिषीष्ट (eṣayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third एष्यात् / एष्याः¹
eṣyā́t / eṣyā́ḥ¹
एष्यास्ताम्
eṣyā́stām
एष्यासुः
eṣyā́suḥ
एषयिषीष्ट
eṣayiṣīṣṭá
एषयिषीयास्ताम्²
eṣayiṣīyā́stām²
एषयिषीरन्
eṣayiṣīrán
Second एष्याः
eṣyā́ḥ
एष्यास्तम्
eṣyā́stam
एष्यास्त
eṣyā́sta
एषयिषीष्ठाः
eṣayiṣīṣṭhā́ḥ
एषयिषीयास्थाम्²
eṣayiṣīyā́sthām²
एषयिषीढ्वम्
eṣayiṣīḍhvám
First एष्यासम्
eṣyā́sam
एष्यास्व
eṣyā́sva
एष्यास्म
eṣyā́sma
एषयिषीय
eṣayiṣīyá
एषयिषीवहि
eṣayiṣīváhi
एषयिषीमहि
eṣayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: एषयामास (eṣayā́mā́sa) or एषयांचकार (eṣayā́ṃcakā́ra), एषयांचक्रे (eṣayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third एषयामास / एषयांचकार
eṣayā́mā́sa / eṣayā́ṃcakā́ra
एषयामासतुः / एषयांचक्रतुः
eṣayā́māsátuḥ / eṣayā́ṃcakrátuḥ
एषयामासुः / एषयांचक्रुः
eṣayā́māsúḥ / eṣayā́ṃcakrúḥ
एषयांचक्रे
eṣayā́ṃcakré
एषयांचक्राते
eṣayā́ṃcakrā́te
एषयांचक्रिरे
eṣayā́ṃcakriré
Second एषयामासिथ / एषयांचकर्थ
eṣayā́mā́sitha / eṣayā́ṃcakártha
एषयामासथुः / एषयांचक्रथुः
eṣayā́māsáthuḥ / eṣayā́ṃcakráthuḥ
एषयामास / एषयांचक्र
eṣayā́māsá / eṣayā́ṃcakrá
एषयांचकृषे
eṣayā́ṃcakṛṣé
एषयांचक्राथे
eṣayā́ṃcakrā́the
एषयांचकृध्वे
eṣayā́ṃcakṛdhvé
First एषयामास / एषयांचकर
eṣayā́mā́sa / eṣayā́ṃcakára
एषयामासिव / एषयांचकृव
eṣayā́māsivá / eṣayā́ṃcakṛvá
एषयामासिम / एषयांचकृम
eṣayā́māsimá / eṣayā́ṃcakṛmá
एषयांचक्रे
eṣayā́ṃcakré
एषयांचकृवहे
eṣayā́ṃcakṛváhe
एषयांचकृमहे
eṣayā́ṃcakṛmáhe
Participles
एषयामासिवांस् / एषयांचकृवांस्
eṣayā́māsivā́ṃs / eṣayā́ṃcakṛvā́ṃs
एषयांचक्राण
eṣayā́ṃcakrāṇá