कठिनपृष्ठ

Sanskrit edit

Alternative scripts edit

Etymology edit

From कठिन (kaṭhina) +‎ पृष्ठ (pṛṣṭha).

Pronunciation edit

Noun edit

कठिनपृष्ठ (kaṭhinapṛṣṭha) stemm

  1. a "hard-backed" tortoise

Declension edit

Masculine a-stem declension of कठिनपृष्ठ (kaṭhinapṛṣṭha)
Singular Dual Plural
Nominative कठिनपृष्ठः
kaṭhinapṛṣṭhaḥ
कठिनपृष्ठौ / कठिनपृष्ठा¹
kaṭhinapṛṣṭhau / kaṭhinapṛṣṭhā¹
कठिनपृष्ठाः / कठिनपृष्ठासः¹
kaṭhinapṛṣṭhāḥ / kaṭhinapṛṣṭhāsaḥ¹
Vocative कठिनपृष्ठ
kaṭhinapṛṣṭha
कठिनपृष्ठौ / कठिनपृष्ठा¹
kaṭhinapṛṣṭhau / kaṭhinapṛṣṭhā¹
कठिनपृष्ठाः / कठिनपृष्ठासः¹
kaṭhinapṛṣṭhāḥ / kaṭhinapṛṣṭhāsaḥ¹
Accusative कठिनपृष्ठम्
kaṭhinapṛṣṭham
कठिनपृष्ठौ / कठिनपृष्ठा¹
kaṭhinapṛṣṭhau / kaṭhinapṛṣṭhā¹
कठिनपृष्ठान्
kaṭhinapṛṣṭhān
Instrumental कठिनपृष्ठेन
kaṭhinapṛṣṭhena
कठिनपृष्ठाभ्याम्
kaṭhinapṛṣṭhābhyām
कठिनपृष्ठैः / कठिनपृष्ठेभिः¹
kaṭhinapṛṣṭhaiḥ / kaṭhinapṛṣṭhebhiḥ¹
Dative कठिनपृष्ठाय
kaṭhinapṛṣṭhāya
कठिनपृष्ठाभ्याम्
kaṭhinapṛṣṭhābhyām
कठिनपृष्ठेभ्यः
kaṭhinapṛṣṭhebhyaḥ
Ablative कठिनपृष्ठात्
kaṭhinapṛṣṭhāt
कठिनपृष्ठाभ्याम्
kaṭhinapṛṣṭhābhyām
कठिनपृष्ठेभ्यः
kaṭhinapṛṣṭhebhyaḥ
Genitive कठिनपृष्ठस्य
kaṭhinapṛṣṭhasya
कठिनपृष्ठयोः
kaṭhinapṛṣṭhayoḥ
कठिनपृष्ठानाम्
kaṭhinapṛṣṭhānām
Locative कठिनपृष्ठे
kaṭhinapṛṣṭhe
कठिनपृष्ठयोः
kaṭhinapṛṣṭhayoḥ
कठिनपृष्ठेषु
kaṭhinapṛṣṭheṣu
Notes
  • ¹Vedic

Derived terms edit

References edit