See also: कठिनि

Hindi edit

Etymology edit

Learned borrowing from Sanskrit कठिन (kaṭhina).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kə.ʈʰɪn/, [kɐ.ʈʰɪ̃n]

Adjective edit

कठिन (kaṭhin) (indeclinable, Urdu spelling کٹھن)

  1. difficult, challenging, arduous
    Synonyms: मुश्किल (muśkil), कड़ा (kaṛā)
    Antonym: सरल (saral)
    प्रत्येक व्यक्ति को प्रसन्न करना बहुत कठिन है।
    pratyek vyakti ko prasann karnā bahut kaṭhin hai.
    It is very difficult to please everybody.

Derived terms edit

Related terms edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Probably from the root कठ् (kaṭh, to live in distress).

Pronunciation edit

Adjective edit

कठिन (kaṭhina) stem

  1. difficult
  2. stiff, hard, firm
  3. harsh, cruel, inflexible
  4. violent (as pain)

Declension edit

Masculine a-stem declension of कठिन (kaṭhina)
Singular Dual Plural
Nominative कठिनः
kaṭhinaḥ
कठिनौ / कठिना¹
kaṭhinau / kaṭhinā¹
कठिनाः / कठिनासः¹
kaṭhināḥ / kaṭhināsaḥ¹
Vocative कठिन
kaṭhina
कठिनौ / कठिना¹
kaṭhinau / kaṭhinā¹
कठिनाः / कठिनासः¹
kaṭhināḥ / kaṭhināsaḥ¹
Accusative कठिनम्
kaṭhinam
कठिनौ / कठिना¹
kaṭhinau / kaṭhinā¹
कठिनान्
kaṭhinān
Instrumental कठिनेन
kaṭhinena
कठिनाभ्याम्
kaṭhinābhyām
कठिनैः / कठिनेभिः¹
kaṭhinaiḥ / kaṭhinebhiḥ¹
Dative कठिनाय
kaṭhināya
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Ablative कठिनात्
kaṭhināt
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Genitive कठिनस्य
kaṭhinasya
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locative कठिने
kaṭhine
कठिनयोः
kaṭhinayoḥ
कठिनेषु
kaṭhineṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिना (kaṭhinā)
Singular Dual Plural
Nominative कठिना
kaṭhinā
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Vocative कठिने
kaṭhine
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Accusative कठिनाम्
kaṭhinām
कठिने
kaṭhine
कठिनाः
kaṭhināḥ
Instrumental कठिनया / कठिना¹
kaṭhinayā / kaṭhinā¹
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभिः
kaṭhinābhiḥ
Dative कठिनायै
kaṭhināyai
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभ्यः
kaṭhinābhyaḥ
Ablative कठिनायाः / कठिनायै²
kaṭhināyāḥ / kaṭhināyai²
कठिनाभ्याम्
kaṭhinābhyām
कठिनाभ्यः
kaṭhinābhyaḥ
Genitive कठिनायाः / कठिनायै²
kaṭhināyāḥ / kaṭhināyai²
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locative कठिनायाम्
kaṭhināyām
कठिनयोः
kaṭhinayoḥ
कठिनासु
kaṭhināsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिन (kaṭhina)
Singular Dual Plural
Nominative कठिनम्
kaṭhinam
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Vocative कठिन
kaṭhina
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Accusative कठिनम्
kaṭhinam
कठिने
kaṭhine
कठिनानि / कठिना¹
kaṭhināni / kaṭhinā¹
Instrumental कठिनेन
kaṭhinena
कठिनाभ्याम्
kaṭhinābhyām
कठिनैः / कठिनेभिः¹
kaṭhinaiḥ / kaṭhinebhiḥ¹
Dative कठिनाय
kaṭhināya
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Ablative कठिनात्
kaṭhināt
कठिनाभ्याम्
kaṭhinābhyām
कठिनेभ्यः
kaṭhinebhyaḥ
Genitive कठिनस्य
kaṭhinasya
कठिनयोः
kaṭhinayoḥ
कठिनानाम्
kaṭhinānām
Locative कठिने
kaṭhine
कठिनयोः
kaṭhinayoḥ
कठिनेषु
kaṭhineṣu
Notes
  • ¹Vedic

Derived terms edit

Descendants edit

References edit