कठिनपृष्ठक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कठिनपृष्ठ (kaṭhinapṛṣṭha) +‎ -क (-ka).

Pronunciation

edit

Noun

edit

कठिनपृष्ठक (kaṭhinapṛṣṭhaka) stemm

  1. a "hard-backed" tortoise

Declension

edit
Masculine a-stem declension of कठिनपृष्ठक (kaṭhinapṛṣṭhaka)
Singular Dual Plural
Nominative कठिनपृष्ठकः
kaṭhinapṛṣṭhakaḥ
कठिनपृष्ठकौ / कठिनपृष्ठका¹
kaṭhinapṛṣṭhakau / kaṭhinapṛṣṭhakā¹
कठिनपृष्ठकाः / कठिनपृष्ठकासः¹
kaṭhinapṛṣṭhakāḥ / kaṭhinapṛṣṭhakāsaḥ¹
Vocative कठिनपृष्ठक
kaṭhinapṛṣṭhaka
कठिनपृष्ठकौ / कठिनपृष्ठका¹
kaṭhinapṛṣṭhakau / kaṭhinapṛṣṭhakā¹
कठिनपृष्ठकाः / कठिनपृष्ठकासः¹
kaṭhinapṛṣṭhakāḥ / kaṭhinapṛṣṭhakāsaḥ¹
Accusative कठिनपृष्ठकम्
kaṭhinapṛṣṭhakam
कठिनपृष्ठकौ / कठिनपृष्ठका¹
kaṭhinapṛṣṭhakau / kaṭhinapṛṣṭhakā¹
कठिनपृष्ठकान्
kaṭhinapṛṣṭhakān
Instrumental कठिनपृष्ठकेन
kaṭhinapṛṣṭhakena
कठिनपृष्ठकाभ्याम्
kaṭhinapṛṣṭhakābhyām
कठिनपृष्ठकैः / कठिनपृष्ठकेभिः¹
kaṭhinapṛṣṭhakaiḥ / kaṭhinapṛṣṭhakebhiḥ¹
Dative कठिनपृष्ठकाय
kaṭhinapṛṣṭhakāya
कठिनपृष्ठकाभ्याम्
kaṭhinapṛṣṭhakābhyām
कठिनपृष्ठकेभ्यः
kaṭhinapṛṣṭhakebhyaḥ
Ablative कठिनपृष्ठकात्
kaṭhinapṛṣṭhakāt
कठिनपृष्ठकाभ्याम्
kaṭhinapṛṣṭhakābhyām
कठिनपृष्ठकेभ्यः
kaṭhinapṛṣṭhakebhyaḥ
Genitive कठिनपृष्ठकस्य
kaṭhinapṛṣṭhakasya
कठिनपृष्ठकयोः
kaṭhinapṛṣṭhakayoḥ
कठिनपृष्ठकानाम्
kaṭhinapṛṣṭhakānām
Locative कठिनपृष्ठके
kaṭhinapṛṣṭhake
कठिनपृष्ठकयोः
kaṭhinapṛṣṭhakayoḥ
कठिनपृष्ठकेषु
kaṭhinapṛṣṭhakeṣu
Notes
  • ¹Vedic

References

edit