कठिनहृदय

Sanskrit edit

Alternative scripts edit

Etymology edit

From कठिन (kaṭhina) +‎ हृदय (hṛdaya).

Pronunciation edit

Adjective edit

कठिनहृदय (kaṭhinahṛdaya) stem

  1. "hard-hearted" cruel, unkind

Declension edit

Masculine a-stem declension of कठिनहृदय (kaṭhinahṛdaya)
Singular Dual Plural
Nominative कठिनहृदयः
kaṭhinahṛdayaḥ
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयाः / कठिनहृदयासः¹
kaṭhinahṛdayāḥ / kaṭhinahṛdayāsaḥ¹
Vocative कठिनहृदय
kaṭhinahṛdaya
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयाः / कठिनहृदयासः¹
kaṭhinahṛdayāḥ / kaṭhinahṛdayāsaḥ¹
Accusative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदयौ / कठिनहृदया¹
kaṭhinahṛdayau / kaṭhinahṛdayā¹
कठिनहृदयान्
kaṭhinahṛdayān
Instrumental कठिनहृदयेन
kaṭhinahṛdayena
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयैः / कठिनहृदयेभिः¹
kaṭhinahṛdayaiḥ / kaṭhinahṛdayebhiḥ¹
Dative कठिनहृदयाय
kaṭhinahṛdayāya
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Ablative कठिनहृदयात्
kaṭhinahṛdayāt
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Genitive कठिनहृदयस्य
kaṭhinahṛdayasya
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयेषु
kaṭhinahṛdayeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कठिनहृदया (kaṭhinahṛdayā)
Singular Dual Plural
Nominative कठिनहृदया
kaṭhinahṛdayā
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Vocative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Accusative कठिनहृदयाम्
kaṭhinahṛdayām
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयाः
kaṭhinahṛdayāḥ
Instrumental कठिनहृदयया / कठिनहृदया¹
kaṭhinahṛdayayā / kaṭhinahṛdayā¹
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभिः
kaṭhinahṛdayābhiḥ
Dative कठिनहृदयायै
kaṭhinahṛdayāyai
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभ्यः
kaṭhinahṛdayābhyaḥ
Ablative कठिनहृदयायाः / कठिनहृदयायै²
kaṭhinahṛdayāyāḥ / kaṭhinahṛdayāyai²
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयाभ्यः
kaṭhinahṛdayābhyaḥ
Genitive कठिनहृदयायाः / कठिनहृदयायै²
kaṭhinahṛdayāyāḥ / kaṭhinahṛdayāyai²
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदयायाम्
kaṭhinahṛdayāyām
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयासु
kaṭhinahṛdayāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कठिनहृदय (kaṭhinahṛdaya)
Singular Dual Plural
Nominative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Vocative कठिनहृदय
kaṭhinahṛdaya
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Accusative कठिनहृदयम्
kaṭhinahṛdayam
कठिनहृदये
kaṭhinahṛdaye
कठिनहृदयानि / कठिनहृदया¹
kaṭhinahṛdayāni / kaṭhinahṛdayā¹
Instrumental कठिनहृदयेन
kaṭhinahṛdayena
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयैः / कठिनहृदयेभिः¹
kaṭhinahṛdayaiḥ / kaṭhinahṛdayebhiḥ¹
Dative कठिनहृदयाय
kaṭhinahṛdayāya
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Ablative कठिनहृदयात्
kaṭhinahṛdayāt
कठिनहृदयाभ्याम्
kaṭhinahṛdayābhyām
कठिनहृदयेभ्यः
kaṭhinahṛdayebhyaḥ
Genitive कठिनहृदयस्य
kaṭhinahṛdayasya
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयानाम्
kaṭhinahṛdayānām
Locative कठिनहृदये
kaṭhinahṛdaye
कठिनहृदययोः
kaṭhinahṛdayayoḥ
कठिनहृदयेषु
kaṭhinahṛdayeṣu
Notes
  • ¹Vedic

References edit