कनीनिका

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From कनीनक (kanīnaká, boy, child) +‎ -आ (, feminine suffix).

Pronunciation

edit

Noun

edit

कनीनिका (kanī́nikā) stemf

  1. girl, maiden
  2. (anatomy) pupil

Declension

edit
Feminine ā-stem declension of कनीनिका (kanī́nikā)
Singular Dual Plural
Nominative कनीनिका
kanī́nikā
कनीनिके
kanī́nike
कनीनिकाः
kanī́nikāḥ
Vocative कनीनिके
kánīnike
कनीनिके
kánīnike
कनीनिकाः
kánīnikāḥ
Accusative कनीनिकाम्
kanī́nikām
कनीनिके
kanī́nike
कनीनिकाः
kanī́nikāḥ
Instrumental कनीनिकया / कनीनिका¹
kanī́nikayā / kanī́nikā¹
कनीनिकाभ्याम्
kanī́nikābhyām
कनीनिकाभिः
kanī́nikābhiḥ
Dative कनीनिकायै
kanī́nikāyai
कनीनिकाभ्याम्
kanī́nikābhyām
कनीनिकाभ्यः
kanī́nikābhyaḥ
Ablative कनीनिकायाः / कनीनिकायै²
kanī́nikāyāḥ / kanī́nikāyai²
कनीनिकाभ्याम्
kanī́nikābhyām
कनीनिकाभ्यः
kanī́nikābhyaḥ
Genitive कनीनिकायाः / कनीनिकायै²
kanī́nikāyāḥ / kanī́nikāyai²
कनीनिकयोः
kanī́nikayoḥ
कनीनिकानाम्
kanī́nikānām
Locative कनीनिकायाम्
kanī́nikāyām
कनीनिकयोः
kanī́nikayoḥ
कनीनिकासु
kanī́nikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit