Hindi edit

Etymology edit

Learned borrowing from Sanskrit कर्षण (karṣaṇa)

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kəɾ.ʂəɳ/, [kɐɾ.ʃɐ̃ɳ]

Noun edit

कर्षण (karṣaṇm (Urdu spelling کرشن)

  1. pulling, drawing, haulage
  2. attracting, attraction

Declension edit

References edit

Sanskrit edit

Etymology edit

कृष् (kṛṣ) +‎ -अन (-ana).

Noun edit

कर्षण (karṣaṇa) stemn

  1. an act of toiling, farming

Declension edit

Masculine a-stem declension of कर्षण (karṣaṇa)
Singular Dual Plural
Nominative कर्षणः
karṣaṇaḥ
कर्षणौ / कर्षणा¹
karṣaṇau / karṣaṇā¹
कर्षणाः / कर्षणासः¹
karṣaṇāḥ / karṣaṇāsaḥ¹
Vocative कर्षण
karṣaṇa
कर्षणौ / कर्षणा¹
karṣaṇau / karṣaṇā¹
कर्षणाः / कर्षणासः¹
karṣaṇāḥ / karṣaṇāsaḥ¹
Accusative कर्षणम्
karṣaṇam
कर्षणौ / कर्षणा¹
karṣaṇau / karṣaṇā¹
कर्षणान्
karṣaṇān
Instrumental कर्षणेन
karṣaṇena
कर्षणाभ्याम्
karṣaṇābhyām
कर्षणैः / कर्षणेभिः¹
karṣaṇaiḥ / karṣaṇebhiḥ¹
Dative कर्षणाय
karṣaṇāya
कर्षणाभ्याम्
karṣaṇābhyām
कर्षणेभ्यः
karṣaṇebhyaḥ
Ablative कर्षणात्
karṣaṇāt
कर्षणाभ्याम्
karṣaṇābhyām
कर्षणेभ्यः
karṣaṇebhyaḥ
Genitive कर्षणस्य
karṣaṇasya
कर्षणयोः
karṣaṇayoḥ
कर्षणानाम्
karṣaṇānām
Locative कर्षणे
karṣaṇe
कर्षणयोः
karṣaṇayoḥ
कर्षणेषु
karṣaṇeṣu
Notes
  • ¹Vedic

Related terms edit