See also: कोष and क्ष

Hindi

edit

Etymology

edit

Borrowed from Sanskrit कृषि (kṛṣi).

Pronunciation

edit

Noun

edit

कृषि (kŕṣif

  1. farming, agriculture

Declension

edit
edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root कृष् (kṛṣ, to plough)

Pronunciation

edit

Noun

edit

कृषि (kṛṣi) stemf

  1. agriculture, farming

Declension

edit
Feminine i-stem declension of कृषि (kṛṣi)
Singular Dual Plural
Nominative कृषिः
kṛṣiḥ
कृषी
kṛṣī
कृषयः
kṛṣayaḥ
Vocative कृषे
kṛṣe
कृषी
kṛṣī
कृषयः
kṛṣayaḥ
Accusative कृषिम्
kṛṣim
कृषी
kṛṣī
कृषीः
kṛṣīḥ
Instrumental कृष्या / कृषी¹
kṛṣyā / kṛṣī¹
कृषिभ्याम्
kṛṣibhyām
कृषिभिः
kṛṣibhiḥ
Dative कृषये / कृष्यै² / कृषी¹
kṛṣaye / kṛṣyai² / kṛṣī¹
कृषिभ्याम्
kṛṣibhyām
कृषिभ्यः
kṛṣibhyaḥ
Ablative कृषेः / कृष्याः² / कृष्यै³
kṛṣeḥ / kṛṣyāḥ² / kṛṣyai³
कृषिभ्याम्
kṛṣibhyām
कृषिभ्यः
kṛṣibhyaḥ
Genitive कृषेः / कृष्याः² / कृष्यै³
kṛṣeḥ / kṛṣyāḥ² / kṛṣyai³
कृष्योः
kṛṣyoḥ
कृषीणाम्
kṛṣīṇām
Locative कृषौ / कृष्याम्² / कृषा¹
kṛṣau / kṛṣyām² / kṛṣā¹
कृष्योः
kṛṣyoḥ
कृषिषु
kṛṣiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit
  • Apte, Macdonell (2022) “कृषि”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]