Sanskrit edit

Etymology edit

Borrowed from Dravidian, ultimately from Proto-Dravidian *kāṇ-ā (not seeing).[1] Compare Tamil காண் (kāṇ), Telugu కాను (kānu).

Pronunciation edit

Adjective edit

काण (kāṇá) stem

  1. blind in one eye
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.155.1:
      अरा॑यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे।
      शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि॥
      árāyi kā́ṇe víkaṭe giríṃ gaccha sadānve.
      śirímbiṭhasya sátvabhistébhiṣṭvā cātayāmasi.
      • 1896 translation by Ralph T. H. Griffith
        ARAYI, one-eyed limping hag, fly, ever-screeching, to the hill.
        We frighten thee away with these, the heroes of Sirimbitha.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 12.4.3:
      कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
      बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥
      kūṭayāsya saṃ śīryante śloṇayā kāṭamardati .
      baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam .
      They perish through a hornless cow, a lame cow sinks them in a pit.
      Through a maimed cow his house is burnt: a one-eyed cow destroys his wealth.
    • c. 200 BCE – 200 CE, Manusmṛti
  2. perforated, pierced

Declension edit

Masculine a-stem declension of काण (kāṇá)
Singular Dual Plural
Nominative काणः
kāṇáḥ
काणौ / काणा¹
kāṇaú / kāṇā́¹
काणाः / काणासः¹
kāṇā́ḥ / kāṇā́saḥ¹
Vocative काण
kā́ṇa
काणौ / काणा¹
kā́ṇau / kā́ṇā¹
काणाः / काणासः¹
kā́ṇāḥ / kā́ṇāsaḥ¹
Accusative काणम्
kāṇám
काणौ / काणा¹
kāṇaú / kāṇā́¹
काणान्
kāṇā́n
Instrumental काणेन
kāṇéna
काणाभ्याम्
kāṇā́bhyām
काणैः / काणेभिः¹
kāṇaíḥ / kāṇébhiḥ¹
Dative काणाय
kāṇā́ya
काणाभ्याम्
kāṇā́bhyām
काणेभ्यः
kāṇébhyaḥ
Ablative काणात्
kāṇā́t
काणाभ्याम्
kāṇā́bhyām
काणेभ्यः
kāṇébhyaḥ
Genitive काणस्य
kāṇásya
काणयोः
kāṇáyoḥ
काणानाम्
kāṇā́nām
Locative काणे
kāṇé
काणयोः
kāṇáyoḥ
काणेषु
kāṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of काणा (kāṇā́)
Singular Dual Plural
Nominative काणा
kāṇā́
काणे
kāṇé
काणाः
kāṇā́ḥ
Vocative काणे
kā́ṇe
काणे
kā́ṇe
काणाः
kā́ṇāḥ
Accusative काणाम्
kāṇā́m
काणे
kāṇé
काणाः
kāṇā́ḥ
Instrumental काणया / काणा¹
kāṇáyā / kāṇā́¹
काणाभ्याम्
kāṇā́bhyām
काणाभिः
kāṇā́bhiḥ
Dative काणायै
kāṇā́yai
काणाभ्याम्
kāṇā́bhyām
काणाभ्यः
kāṇā́bhyaḥ
Ablative काणायाः / काणायै²
kāṇā́yāḥ / kāṇā́yai²
काणाभ्याम्
kāṇā́bhyām
काणाभ्यः
kāṇā́bhyaḥ
Genitive काणायाः / काणायै²
kāṇā́yāḥ / kāṇā́yai²
काणयोः
kāṇáyoḥ
काणानाम्
kāṇā́nām
Locative काणायाम्
kāṇā́yām
काणयोः
kāṇáyoḥ
काणासु
kāṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काण (kāṇá)
Singular Dual Plural
Nominative काणम्
kāṇám
काणे
kāṇé
काणानि / काणा¹
kāṇā́ni / kāṇā́¹
Vocative काण
kā́ṇa
काणे
kā́ṇe
काणानि / काणा¹
kā́ṇāni / kā́ṇā¹
Accusative काणम्
kāṇám
काणे
kāṇé
काणानि / काणा¹
kāṇā́ni / kāṇā́¹
Instrumental काणेन
kāṇéna
काणाभ्याम्
kāṇā́bhyām
काणैः / काणेभिः¹
kāṇaíḥ / kāṇébhiḥ¹
Dative काणाय
kāṇā́ya
काणाभ्याम्
kāṇā́bhyām
काणेभ्यः
kāṇébhyaḥ
Ablative काणात्
kāṇā́t
काणाभ्याम्
kāṇā́bhyām
काणेभ्यः
kāṇébhyaḥ
Genitive काणस्य
kāṇásya
काणयोः
kāṇáyoḥ
काणानाम्
kāṇā́nām
Locative काणे
kāṇé
काणयोः
kāṇáyoḥ
काणेषु
kāṇéṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  1. ^ Southworth, Franklin (2005) Linguistic Archaeology of South Asia, Routledge, →ISBN, page 72

Further reading edit