कामभोग

Sanskrit edit

Alternative scripts edit

Etymology edit

From काम (kāma) +‎ भोग (bhoga).

Pronunciation edit

Noun edit

कामभोग (kāma·bhoga) stemm

  1. gratification of desires
  2. sensual gratification

Declension edit

Masculine a-stem declension of काम·भोग (kāma·bhoga)
Singular Dual Plural
Nominative काम·भोगः
kāma·bhogaḥ
काम·भोगौ / काम·भोगा¹
kāma·bhogau / kāma·bhogā¹
काम·भोगाः / काम·भोगासः¹
kāma·bhogāḥ / kāma·bhogāsaḥ¹
Vocative काम·भोग
kāma·bhoga
काम·भोगौ / काम·भोगा¹
kāma·bhogau / kāma·bhogā¹
काम·भोगाः / काम·भोगासः¹
kāma·bhogāḥ / kāma·bhogāsaḥ¹
Accusative काम·भोगम्
kāma·bhogam
काम·भोगौ / काम·भोगा¹
kāma·bhogau / kāma·bhogā¹
काम·भोगान्
kāma·bhogān
Instrumental काम·भोगेन
kāma·bhogena
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगैः / काम·भोगेभिः¹
kāma·bhogaiḥ / kāma·bhogebhiḥ¹
Dative काम·भोगाय
kāma·bhogāya
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगेभ्यः
kāma·bhogebhyaḥ
Ablative काम·भोगात्
kāma·bhogāt
काम·भोगाभ्याम्
kāma·bhogābhyām
काम·भोगेभ्यः
kāma·bhogebhyaḥ
Genitive काम·भोगस्य
kāma·bhogasya
काम·भोगयोः
kāma·bhogayoḥ
काम·भोगानाम्
kāma·bhogānām
Locative काम·भोगे
kāma·bhoge
काम·भोगयोः
kāma·bhogayoḥ
काम·भोगेषु
kāma·bhogeṣu
Notes
  • ¹Vedic

References edit