कामलता

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From काम (kā́ma, sexual desire) +‎ लता (latā).

Pronunciation

edit

Noun

edit

कामलता (kāmalatā) stemf

  1. the penis
    Synonyms: see Thesaurus:शिश्न
  2. the plant Ipomoea (Quamoclit pennata)

Declension

edit
Feminine ā-stem declension of कामलता (kāmalatā)
Singular Dual Plural
Nominative कामलता
kāmalatā
कामलते
kāmalate
कामलताः
kāmalatāḥ
Vocative कामलते
kāmalate
कामलते
kāmalate
कामलताः
kāmalatāḥ
Accusative कामलताम्
kāmalatām
कामलते
kāmalate
कामलताः
kāmalatāḥ
Instrumental कामलतया / कामलता¹
kāmalatayā / kāmalatā¹
कामलताभ्याम्
kāmalatābhyām
कामलताभिः
kāmalatābhiḥ
Dative कामलतायै
kāmalatāyai
कामलताभ्याम्
kāmalatābhyām
कामलताभ्यः
kāmalatābhyaḥ
Ablative कामलतायाः / कामलतायै²
kāmalatāyāḥ / kāmalatāyai²
कामलताभ्याम्
kāmalatābhyām
कामलताभ्यः
kāmalatābhyaḥ
Genitive कामलतायाः / कामलतायै²
kāmalatāyāḥ / kāmalatāyai²
कामलतयोः
kāmalatayoḥ
कामलतानाम्
kāmalatānām
Locative कामलतायाम्
kāmalatāyām
कामलतयोः
kāmalatayoḥ
कामलतासु
kāmalatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit