Hindi edit

Etymology edit

Learned borrowing from Sanskrit कालिय (kāliya). Doublet of काली (kālī) and कालिया (kāliyā).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kɑː.lɪ.jᵊ/, [käː.li.jᵊ] (formal)
  • (Delhi Hindi) IPA(key): /kɑː.lɪ.jɑː/, [käː.li.jäː], /kɑː.lɪ.ɑː/, [käː.lɪ.äː] (colloquial)

Adjective edit

कालिय (kāliya) (indeclinable)

  1. (rare, formal) relating to time

Proper noun edit

कालिय (kāliyam

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From काल (kāla, time, blackness, death).

Pronunciation edit

Adjective edit

कालिय (kāliya) stem

  1. relating to time

Declension edit

Masculine a-stem declension of कालिय (kāliya)
Singular Dual Plural
Nominative कालियः
kāliyaḥ
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Vocative कालिय
kāliya
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Accusative कालियम्
kāliyam
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियान्
kāliyān
Instrumental कालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dative कालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablative कालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitive कालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locative कालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कालिया (kāliyā)
Singular Dual Plural
Nominative कालिया
kāliyā
कालिये
kāliye
कालियाः
kāliyāḥ
Vocative कालिये
kāliye
कालिये
kāliye
कालियाः
kāliyāḥ
Accusative कालियाम्
kāliyām
कालिये
kāliye
कालियाः
kāliyāḥ
Instrumental कालियया / कालिया¹
kāliyayā / kāliyā¹
कालियाभ्याम्
kāliyābhyām
कालियाभिः
kāliyābhiḥ
Dative कालियायै
kāliyāyai
कालियाभ्याम्
kāliyābhyām
कालियाभ्यः
kāliyābhyaḥ
Ablative कालियायाः / कालियायै²
kāliyāyāḥ / kāliyāyai²
कालियाभ्याम्
kāliyābhyām
कालियाभ्यः
kāliyābhyaḥ
Genitive कालियायाः / कालियायै²
kāliyāyāḥ / kāliyāyai²
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locative कालियायाम्
kāliyāyām
कालिययोः
kāliyayoḥ
कालियासु
kāliyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कालिय (kāliya)
Singular Dual Plural
Nominative कालियम्
kāliyam
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Vocative कालिय
kāliya
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Accusative कालियम्
kāliyam
कालिये
kāliye
कालियानि / कालिया¹
kāliyāni / kāliyā¹
Instrumental कालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dative कालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablative कालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitive कालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locative कालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic

Proper noun edit

कालिय (kāliya) stemm

  1. Kaliya (a poisonous Nāga inhabiting the Yamuna, who was slain by Krishna)
  2. the Kali Yuga (the last and worst of the four yugas or ages, the present age, age of vice)

Declension edit

Masculine a-stem declension of कालिय (kāliya)
Singular Dual Plural
Nominative कालियः
kāliyaḥ
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Vocative कालिय
kāliya
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियाः / कालियासः¹
kāliyāḥ / kāliyāsaḥ¹
Accusative कालियम्
kāliyam
कालियौ / कालिया¹
kāliyau / kāliyā¹
कालियान्
kāliyān
Instrumental कालियेन
kāliyena
कालियाभ्याम्
kāliyābhyām
कालियैः / कालियेभिः¹
kāliyaiḥ / kāliyebhiḥ¹
Dative कालियाय
kāliyāya
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Ablative कालियात्
kāliyāt
कालियाभ्याम्
kāliyābhyām
कालियेभ्यः
kāliyebhyaḥ
Genitive कालियस्य
kāliyasya
कालिययोः
kāliyayoḥ
कालियानाम्
kāliyānām
Locative कालिये
kāliye
कालिययोः
kāliyayoḥ
कालियेषु
kāliyeṣu
Notes
  • ¹Vedic

Further reading edit