काल्पनिक

Hindi edit

Etymology edit

Borrowed from Sanskrit काल्पनिक (kālpanika) or compounded from कल्पना (kalpanā, imagination) +‎ -इक (-ik).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /kɑːl.pə.nɪk/, [käːl.pɐ.nɪk]

Adjective edit

काल्पनिक (kālpanik)

  1. imaginary
  2. hypothetical, a possibility

Sanskrit edit

Etymology edit

From कल्पना (kalpanā) +‎ -इक (-ika).

Pronunciation edit

Adjective edit

काल्पनिक (kālpanika) stem

  1. existing only in fancy, invented, fictitious
  2. artificial, fabricated

Declension edit

Masculine a-stem declension of काल्पनिक (kālpanika)
Singular Dual Plural
Nominative काल्पनिकः
kālpanikaḥ
काल्पनिकौ / काल्पनिका¹
kālpanikau / kālpanikā¹
काल्पनिकाः / काल्पनिकासः¹
kālpanikāḥ / kālpanikāsaḥ¹
Vocative काल्पनिक
kālpanika
काल्पनिकौ / काल्पनिका¹
kālpanikau / kālpanikā¹
काल्पनिकाः / काल्पनिकासः¹
kālpanikāḥ / kālpanikāsaḥ¹
Accusative काल्पनिकम्
kālpanikam
काल्पनिकौ / काल्पनिका¹
kālpanikau / kālpanikā¹
काल्पनिकान्
kālpanikān
Instrumental काल्पनिकेन
kālpanikena
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकैः / काल्पनिकेभिः¹
kālpanikaiḥ / kālpanikebhiḥ¹
Dative काल्पनिकाय
kālpanikāya
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Ablative काल्पनिकात्
kālpanikāt
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Genitive काल्पनिकस्य
kālpanikasya
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकानाम्
kālpanikānām
Locative काल्पनिके
kālpanike
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकेषु
kālpanikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of काल्पनिकी (kālpanikī)
Singular Dual Plural
Nominative काल्पनिकी
kālpanikī
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिक्यः / काल्पनिकीः¹
kālpanikyaḥ / kālpanikīḥ¹
Vocative काल्पनिकि
kālpaniki
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिक्यः / काल्पनिकीः¹
kālpanikyaḥ / kālpanikīḥ¹
Accusative काल्पनिकीम्
kālpanikīm
काल्पनिक्यौ / काल्पनिकी¹
kālpanikyau / kālpanikī¹
काल्पनिकीः
kālpanikīḥ
Instrumental काल्पनिक्या
kālpanikyā
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभिः
kālpanikībhiḥ
Dative काल्पनिक्यै
kālpanikyai
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभ्यः
kālpanikībhyaḥ
Ablative काल्पनिक्याः / काल्पनिक्यै²
kālpanikyāḥ / kālpanikyai²
काल्पनिकीभ्याम्
kālpanikībhyām
काल्पनिकीभ्यः
kālpanikībhyaḥ
Genitive काल्पनिक्याः / काल्पनिक्यै²
kālpanikyāḥ / kālpanikyai²
काल्पनिक्योः
kālpanikyoḥ
काल्पनिकीनाम्
kālpanikīnām
Locative काल्पनिक्याम्
kālpanikyām
काल्पनिक्योः
kālpanikyoḥ
काल्पनिकीषु
kālpanikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काल्पनिक (kālpanika)
Singular Dual Plural
Nominative काल्पनिकम्
kālpanikam
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Vocative काल्पनिक
kālpanika
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Accusative काल्पनिकम्
kālpanikam
काल्पनिके
kālpanike
काल्पनिकानि / काल्पनिका¹
kālpanikāni / kālpanikā¹
Instrumental काल्पनिकेन
kālpanikena
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकैः / काल्पनिकेभिः¹
kālpanikaiḥ / kālpanikebhiḥ¹
Dative काल्पनिकाय
kālpanikāya
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Ablative काल्पनिकात्
kālpanikāt
काल्पनिकाभ्याम्
kālpanikābhyām
काल्पनिकेभ्यः
kālpanikebhyaḥ
Genitive काल्पनिकस्य
kālpanikasya
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकानाम्
kālpanikānām
Locative काल्पनिके
kālpanike
काल्पनिकयोः
kālpanikayoḥ
काल्पनिकेषु
kālpanikeṣu
Notes
  • ¹Vedic