See also: कूच

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

कूर्च (kūrcá) stemm

  1. a bunch of anything
  2. a bundle of grass (often used as a seat)
  3. name of certain parts of the human body (as the hands, feet, neck, and the membrum virile)
  4. the head
  5. a storeroom
  6. the mystical syllable huṃ or hruṃ

Declension

edit
Masculine a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चः
kūrcáḥ
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चाः / कूर्चासः¹
kūrcā́ḥ / kūrcā́saḥ¹
Vocative कूर्च
kū́rca
कूर्चौ / कूर्चा¹
kū́rcau / kū́rcā¹
कूर्चाः / कूर्चासः¹
kū́rcāḥ / kū́rcāsaḥ¹
Accusative कूर्चम्
kūrcám
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चान्
kūrcā́n
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic

Noun

edit

कूर्च (kūrcá) stemm or n

  1. a fan, brush

Declension

edit
Masculine a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चः
kūrcáḥ
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चाः / कूर्चासः¹
kūrcā́ḥ / kūrcā́saḥ¹
Vocative कूर्च
kū́rca
कूर्चौ / कूर्चा¹
kū́rcau / kū́rcā¹
कूर्चाः / कूर्चासः¹
kū́rcāḥ / kū́rcāsaḥ¹
Accusative कूर्चम्
kūrcám
कूर्चौ / कूर्चा¹
kūrcaú / kūrcā́¹
कूर्चान्
kūrcā́n
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कूर्च (kūrcá)
Singular Dual Plural
Nominative कूर्चम्
kūrcám
कूर्चे
kūrcé
कूर्चानि / कूर्चा¹
kūrcā́ni / kūrcā́¹
Vocative कूर्च
kū́rca
कूर्चे
kū́rce
कूर्चानि / कूर्चा¹
kū́rcāni / kū́rcā¹
Accusative कूर्चम्
kūrcám
कूर्चे
kūrcé
कूर्चानि / कूर्चा¹
kūrcā́ni / kūrcā́¹
Instrumental कूर्चेन
kūrcéna
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चैः / कूर्चेभिः¹
kūrcaíḥ / kūrcébhiḥ¹
Dative कूर्चाय
kūrcā́ya
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Ablative कूर्चात्
kūrcā́t
कूर्चाभ्याम्
kūrcā́bhyām
कूर्चेभ्यः
kūrcébhyaḥ
Genitive कूर्चस्य
kūrcásya
कूर्चयोः
kūrcáyoḥ
कूर्चानाम्
kūrcā́nām
Locative कूर्चे
kūrcé
कूर्चयोः
kūrcáyoḥ
कूर्चेषु
kūrcéṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: कूंचा (kūñcā)
  • Punjabi: ਕੂਚਾ (kūccā)

References

edit