कृदन्त

Hindi

edit

Pronunciation

edit
  • (Delhi) IPA(key): /kɾɪ.d̪ənt̪/, [kɾɪ.d̪ɐ̃n̪t̪]

Noun

edit

कृदन्त (kŕdantm

  1. Alternative spelling of कृदंत (kŕdant)

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From कृत् (kṛt) +‎ अन्त (anta).

Pronunciation

edit

Noun

edit

कृदन्त (kṛdanta) stemm

  1. a word ending with a kṛt affix

Declension

edit
Masculine a-stem declension of कृदन्त (kṛdanta)
Singular Dual Plural
Nominative कृदन्तः
kṛdantaḥ
कृदन्तौ / कृदन्ता¹
kṛdantau / kṛdantā¹
कृदन्ताः / कृदन्तासः¹
kṛdantāḥ / kṛdantāsaḥ¹
Vocative कृदन्त
kṛdanta
कृदन्तौ / कृदन्ता¹
kṛdantau / kṛdantā¹
कृदन्ताः / कृदन्तासः¹
kṛdantāḥ / kṛdantāsaḥ¹
Accusative कृदन्तम्
kṛdantam
कृदन्तौ / कृदन्ता¹
kṛdantau / kṛdantā¹
कृदन्तान्
kṛdantān
Instrumental कृदन्तेन
kṛdantena
कृदन्ताभ्याम्
kṛdantābhyām
कृदन्तैः / कृदन्तेभिः¹
kṛdantaiḥ / kṛdantebhiḥ¹
Dative कृदन्ताय
kṛdantāya
कृदन्ताभ्याम्
kṛdantābhyām
कृदन्तेभ्यः
kṛdantebhyaḥ
Ablative कृदन्तात्
kṛdantāt
कृदन्ताभ्याम्
kṛdantābhyām
कृदन्तेभ्यः
kṛdantebhyaḥ
Genitive कृदन्तस्य
kṛdantasya
कृदन्तयोः
kṛdantayoḥ
कृदन्तानाम्
kṛdantānām
Locative कृदन्ते
kṛdante
कृदन्तयोः
kṛdantayoḥ
कृदन्तेषु
kṛdanteṣu
Notes
  • ¹Vedic

References

edit