कृष्णायस्

Sanskrit

edit

Etymology

edit

From कृष्ण (kṛṣṇá, black) +‎ अयस् (áyas, metal; iron).

Pronunciation

edit

Noun

edit

कृष्णायस् (kṛṣṇāyas) stemn

  1. iron; black metal

Declension

edit
Neuter as-stem declension of कृष्णायस् (kṛṣṇāyas)
Singular Dual Plural
Nominative कृष्णायः
kṛṣṇāyaḥ
कृष्णायसी
kṛṣṇāyasī
कृष्णायांसि
kṛṣṇāyāṃsi
Vocative कृष्णायः
kṛṣṇāyaḥ
कृष्णायसी
kṛṣṇāyasī
कृष्णायांसि
kṛṣṇāyāṃsi
Accusative कृष्णायः
kṛṣṇāyaḥ
कृष्णायसी
kṛṣṇāyasī
कृष्णायांसि
kṛṣṇāyāṃsi
Instrumental कृष्णायसा
kṛṣṇāyasā
कृष्णायोभ्याम्
kṛṣṇāyobhyām
कृष्णायोभिः
kṛṣṇāyobhiḥ
Dative कृष्णायसे
kṛṣṇāyase
कृष्णायोभ्याम्
kṛṣṇāyobhyām
कृष्णायोभ्यः
kṛṣṇāyobhyaḥ
Ablative कृष्णायसः
kṛṣṇāyasaḥ
कृष्णायोभ्याम्
kṛṣṇāyobhyām
कृष्णायोभ्यः
kṛṣṇāyobhyaḥ
Genitive कृष्णायसः
kṛṣṇāyasaḥ
कृष्णायसोः
kṛṣṇāyasoḥ
कृष्णायसाम्
kṛṣṇāyasām
Locative कृष्णायसि
kṛṣṇāyasi
कृष्णायसोः
kṛṣṇāyasoḥ
कृष्णायःसु
kṛṣṇāyaḥsu

References

edit