क्रुमु

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Proper noun

edit

क्रुमु (krúmu) stemf

  1. Kurrum (a river in Pakistan)
  2. (Vedic religion) the river Kurrum personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.53.9:
      मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒: सिन्धु॒र्निरी॑रमत्।
      मा व॒: परि॑ष्ठात्स॒रयु॑: पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः॥
      mā́ vo rasā́nitabhā kúbhā krúmurmā́ va: síndhurnírīramat.
      mā́ va: páriṣṭhātsaráyu: purīṣíṇyasmé ítsumnámastu vaḥ.
      So let not Rasa, Krumu, or Anitabha, Kubhā, or Sindhu hold you back.
      Let not the watery Sarayu obstruct your way. With us be all the bliss ye give.

Declension

edit
Feminine u-stem declension of क्रुमु (krúmu)
Singular Dual Plural
Nominative क्रुमुः
krúmuḥ
क्रुमू
krúmū
क्रुमवः
krúmavaḥ
Vocative क्रुमो
krúmo
क्रुमू
krúmū
क्रुमवः
krúmavaḥ
Accusative क्रुमुम्
krúmum
क्रुमू
krúmū
क्रुमूः
krúmūḥ
Instrumental क्रुम्वा
krúmvā
क्रुमुभ्याम्
krúmubhyām
क्रुमुभिः
krúmubhiḥ
Dative क्रुमवे / क्रुम्वै¹
krúmave / krúmvai¹
क्रुमुभ्याम्
krúmubhyām
क्रुमुभ्यः
krúmubhyaḥ
Ablative क्रुमोः / क्रुम्वाः¹ / क्रुम्वै²
krúmoḥ / krúmvāḥ¹ / krúmvai²
क्रुमुभ्याम्
krúmubhyām
क्रुमुभ्यः
krúmubhyaḥ
Genitive क्रुमोः / क्रुम्वाः¹ / क्रुम्वै²
krúmoḥ / krúmvāḥ¹ / krúmvai²
क्रुम्वोः
krúmvoḥ
क्रुमूणाम्
krúmūṇām
Locative क्रुमौ / क्रुम्वाम्¹
krúmau / krúmvām¹
क्रुम्वोः
krúmvoḥ
क्रुमुषु
krúmuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas