क्षोदस्

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *kšáwdas (swell of the sea; gush of water; current). Cognate with Avestan 𐬑𐬱𐬀𐬊𐬜𐬀𐬵 (xšaoδah, swell of the sea, gush of water).

Pronunciation edit

Noun edit

क्षोदस् (kṣódas) stemn

  1. swell of the sea, water in agitation, rushing of water

Declension edit

Neuter as-stem declension of क्षोदस् (kṣódas)
Singular Dual Plural
Nominative क्षोदः
kṣódaḥ
क्षोदसी
kṣódasī
क्षोदांसि
kṣódāṃsi
Vocative क्षोदः
kṣódaḥ
क्षोदसी
kṣódasī
क्षोदांसि
kṣódāṃsi
Accusative क्षोदः
kṣódaḥ
क्षोदसी
kṣódasī
क्षोदांसि
kṣódāṃsi
Instrumental क्षोदसा
kṣódasā
क्षोदोभ्याम्
kṣódobhyām
क्षोदोभिः
kṣódobhiḥ
Dative क्षोदसे
kṣódase
क्षोदोभ्याम्
kṣódobhyām
क्षोदोभ्यः
kṣódobhyaḥ
Ablative क्षोदसः
kṣódasaḥ
क्षोदोभ्याम्
kṣódobhyām
क्षोदोभ्यः
kṣódobhyaḥ
Genitive क्षोदसः
kṣódasaḥ
क्षोदसोः
kṣódasoḥ
क्षोदसाम्
kṣódasām
Locative क्षोदसि
kṣódasi
क्षोदसोः
kṣódasoḥ
क्षोदःसु
kṣódaḥsu