Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Iranian *kl̥ptás (shaped, carved, formed), from Proto-Indo-European *(s)kl̥p-tó-s, from *(s)kelp- (to cut, carve). Cognate with Avestan 𐬵𐬎𐬐𐬆𐬭𐬆𐬞𐬙𐬀 (hukərəpta, well-shaped).

Pronunciation

edit

Adjective

edit

कॢप्त (kḷptá) stem (root कॢप्)

  1. arranged, prepared, ready, right, perfect
  2. formed, framed
  3. cut, clipped

Declension

edit
Masculine a-stem declension of कॢप्त (kḷptá)
Singular Dual Plural
Nominative कॢप्तः
kḷptáḥ
कॢप्तौ / कॢप्ता¹
kḷptaú / kḷptā́¹
कॢप्ताः / कॢप्तासः¹
kḷptā́ḥ / kḷptā́saḥ¹
Vocative कॢप्त
kḷ́pta
कॢप्तौ / कॢप्ता¹
kḷ́ptau / kḷ́ptā¹
कॢप्ताः / कॢप्तासः¹
kḷ́ptāḥ / kḷ́ptāsaḥ¹
Accusative कॢप्तम्
kḷptám
कॢप्तौ / कॢप्ता¹
kḷptaú / kḷptā́¹
कॢप्तान्
kḷptā́n
Instrumental कॢप्तेन
kḷpténa
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तैः / कॢप्तेभिः¹
kḷptaíḥ / kḷptébhiḥ¹
Dative कॢप्ताय
kḷptā́ya
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तेभ्यः
kḷptébhyaḥ
Ablative कॢप्तात्
kḷptā́t
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तेभ्यः
kḷptébhyaḥ
Genitive कॢप्तस्य
kḷptásya
कॢप्तयोः
kḷptáyoḥ
कॢप्तानाम्
kḷptā́nām
Locative कॢप्ते
kḷpté
कॢप्तयोः
kḷptáyoḥ
कॢप्तेषु
kḷptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कॢप्ता (kḷptā́)
Singular Dual Plural
Nominative कॢप्ता
kḷptā́
कॢप्ते
kḷpté
कॢप्ताः
kḷptā́ḥ
Vocative कॢप्ते
kḷ́pte
कॢप्ते
kḷ́pte
कॢप्ताः
kḷ́ptāḥ
Accusative कॢप्ताम्
kḷptā́m
कॢप्ते
kḷpté
कॢप्ताः
kḷptā́ḥ
Instrumental कॢप्तया / कॢप्ता¹
kḷptáyā / kḷptā́¹
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्ताभिः
kḷptā́bhiḥ
Dative कॢप्तायै
kḷptā́yai
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्ताभ्यः
kḷptā́bhyaḥ
Ablative कॢप्तायाः / कॢप्तायै²
kḷptā́yāḥ / kḷptā́yai²
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्ताभ्यः
kḷptā́bhyaḥ
Genitive कॢप्तायाः / कॢप्तायै²
kḷptā́yāḥ / kḷptā́yai²
कॢप्तयोः
kḷptáyoḥ
कॢप्तानाम्
kḷptā́nām
Locative कॢप्तायाम्
kḷptā́yām
कॢप्तयोः
kḷptáyoḥ
कॢप्तासु
kḷptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कॢप्त (kḷptá)
Singular Dual Plural
Nominative कॢप्तम्
kḷptám
कॢप्ते
kḷpté
कॢप्तानि / कॢप्ता¹
kḷptā́ni / kḷptā́¹
Vocative कॢप्त
kḷ́pta
कॢप्ते
kḷ́pte
कॢप्तानि / कॢप्ता¹
kḷ́ptāni / kḷ́ptā¹
Accusative कॢप्तम्
kḷptám
कॢप्ते
kḷpté
कॢप्तानि / कॢप्ता¹
kḷptā́ni / kḷptā́¹
Instrumental कॢप्तेन
kḷpténa
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तैः / कॢप्तेभिः¹
kḷptaíḥ / kḷptébhiḥ¹
Dative कॢप्ताय
kḷptā́ya
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तेभ्यः
kḷptébhyaḥ
Ablative कॢप्तात्
kḷptā́t
कॢप्ताभ्याम्
kḷptā́bhyām
कॢप्तेभ्यः
kḷptébhyaḥ
Genitive कॢप्तस्य
kḷptásya
कॢप्तयोः
kḷptáyoḥ
कॢप्तानाम्
kḷptā́nām
Locative कॢप्ते
kḷpté
कॢप्तयोः
kḷptáyoḥ
कॢप्तेषु
kḷptéṣu
Notes
  • ¹Vedic

Descendants

edit