Sanskrit edit

Alternative scripts edit

Etymology edit

From गम् (gam) +‎ -तृ (-tṛ).

Pronunciation edit

Noun edit

गन्तृ (gántṛ) stemm or f by sense

  1. one who or anything that goes or moves, going, coming, approaching, arriving at
    • c. 150 CE – 250 CE, Nāgārjuna, Mūlamadhyamakakārikā 2.18:
      यद् एव गमनं गन्ता स एवेति न युज्यते ।
      अन्य एव पुनर् गन्ता गतेर् इति न युज्यते ॥
      yad eva gamanaṃ gantā sa eveti na yujyate .
      anya eva punar gantā gater iti na yujyate .
      It is improper (to think) that the going and the goer are exactly the same.
      It is improper still (to think) that the goer is something other than the going.

Declension edit

Masculine ṛ-stem declension of गन्तृ (gantṛ)
Singular Dual Plural
Nominative गन्ता
gantā
गन्तारौ / गन्तारा¹
gantārau / gantārā¹
गन्तारः
gantāraḥ
Vocative गन्तः
gantaḥ
गन्तारौ / गन्तारा¹
gantārau / gantārā¹
गन्तारः
gantāraḥ
Accusative गन्तारम्
gantāram
गन्तारौ / गन्तारा¹
gantārau / gantārā¹
गन्तॄन्
gantṝn
Instrumental गन्त्रा
gantrā
गन्तृभ्याम्
gantṛbhyām
गन्तृभिः
gantṛbhiḥ
Dative गन्त्रे
gantre
गन्तृभ्याम्
gantṛbhyām
गन्तृभ्यः
gantṛbhyaḥ
Ablative गन्तुः
gantuḥ
गन्तृभ्याम्
gantṛbhyām
गन्तृभ्यः
gantṛbhyaḥ
Genitive गन्तुः
gantuḥ
गन्त्रोः
gantroḥ
गन्तॄणाम्
gantṝṇām
Locative गन्तरि
gantari
गन्त्रोः
gantroḥ
गन्तृषु
gantṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गन्त्री (gantrī)
Singular Dual Plural
Nominative गन्त्री
gantrī
गन्त्र्यौ / गन्त्री¹
gantryau / gantrī¹
गन्त्र्यः / गन्त्रीः¹
gantryaḥ / gantrīḥ¹
Vocative गन्त्रि
gantri
गन्त्र्यौ / गन्त्री¹
gantryau / gantrī¹
गन्त्र्यः / गन्त्रीः¹
gantryaḥ / gantrīḥ¹
Accusative गन्त्रीम्
gantrīm
गन्त्र्यौ / गन्त्री¹
gantryau / gantrī¹
गन्त्रीः
gantrīḥ
Instrumental गन्त्र्या
gantryā
गन्त्रीभ्याम्
gantrībhyām
गन्त्रीभिः
gantrībhiḥ
Dative गन्त्र्यै
gantryai
गन्त्रीभ्याम्
gantrībhyām
गन्त्रीभ्यः
gantrībhyaḥ
Ablative गन्त्र्याः / गन्त्र्यै²
gantryāḥ / gantryai²
गन्त्रीभ्याम्
gantrībhyām
गन्त्रीभ्यः
gantrībhyaḥ
Genitive गन्त्र्याः / गन्त्र्यै²
gantryāḥ / gantryai²
गन्त्र्योः
gantryoḥ
गन्त्रीणाम्
gantrīṇām
Locative गन्त्र्याम्
gantryām
गन्त्र्योः
gantryoḥ
गन्त्रीषु
gantrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit