Sanskrit edit

Alternative scripts edit

Etymology edit

Inherited from Proto-Indo-Aryan *gabʰrás, from Proto-Indo-Iranian *gabʰrás, from Proto-Indo-European *gʷh₂bʰ-rós, from *gʷeh₂bʰ- (to be deep; to submerge). Cognate with Avestan 𐬘𐬀𐬟𐬭𐬀 (jafra), Persian ژرف (žarf), Lurish گںهںر (gəhər, a lake), Middle High German erqueben (to smother), Ancient Greek βάπτω (báptō, I submerge).

Pronunciation edit

Adjective edit

गभीर (gabhīrá) stem (root गाह्)

  1. deep

Declension edit

Masculine a-stem declension of गभीर (gabhīrá)
Singular Dual Plural
Nominative गभीरः
gabhīráḥ
गभीरौ / गभीरा¹
gabhīraú / gabhīrā́¹
गभीराः / गभीरासः¹
gabhīrā́ḥ / gabhīrā́saḥ¹
Vocative गभीर
gábhīra
गभीरौ / गभीरा¹
gábhīrau / gábhīrā¹
गभीराः / गभीरासः¹
gábhīrāḥ / gábhīrāsaḥ¹
Accusative गभीरम्
gabhīrám
गभीरौ / गभीरा¹
gabhīraú / gabhīrā́¹
गभीरान्
gabhīrā́n
Instrumental गभीरेण
gabhīréṇa
गभीराभ्याम्
gabhīrā́bhyām
गभीरैः / गभीरेभिः¹
gabhīraíḥ / gabhīrébhiḥ¹
Dative गभीराय
gabhīrā́ya
गभीराभ्याम्
gabhīrā́bhyām
गभीरेभ्यः
gabhīrébhyaḥ
Ablative गभीरात्
gabhīrā́t
गभीराभ्याम्
gabhīrā́bhyām
गभीरेभ्यः
gabhīrébhyaḥ
Genitive गभीरस्य
gabhīrásya
गभीरयोः
gabhīráyoḥ
गभीराणाम्
gabhīrā́ṇām
Locative गभीरे
gabhīré
गभीरयोः
gabhīráyoḥ
गभीरेषु
gabhīréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गभीरा (gabhīrā́)
Singular Dual Plural
Nominative गभीरा
gabhīrā́
गभीरे
gabhīré
गभीराः
gabhīrā́ḥ
Vocative गभीरे
gábhīre
गभीरे
gábhīre
गभीराः
gábhīrāḥ
Accusative गभीराम्
gabhīrā́m
गभीरे
gabhīré
गभीराः
gabhīrā́ḥ
Instrumental गभीरया / गभीरा¹
gabhīráyā / gabhīrā́¹
गभीराभ्याम्
gabhīrā́bhyām
गभीराभिः
gabhīrā́bhiḥ
Dative गभीरायै
gabhīrā́yai
गभीराभ्याम्
gabhīrā́bhyām
गभीराभ्यः
gabhīrā́bhyaḥ
Ablative गभीरायाः / गभीरायै²
gabhīrā́yāḥ / gabhīrā́yai²
गभीराभ्याम्
gabhīrā́bhyām
गभीराभ्यः
gabhīrā́bhyaḥ
Genitive गभीरायाः / गभीरायै²
gabhīrā́yāḥ / gabhīrā́yai²
गभीरयोः
gabhīráyoḥ
गभीराणाम्
gabhīrā́ṇām
Locative गभीरायाम्
gabhīrā́yām
गभीरयोः
gabhīráyoḥ
गभीरासु
gabhīrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गभीर (gabhīrá)
Singular Dual Plural
Nominative गभीरम्
gabhīrám
गभीरे
gabhīré
गभीराणि / गभीरा¹
gabhīrā́ṇi / gabhīrā́¹
Vocative गभीर
gábhīra
गभीरे
gábhīre
गभीराणि / गभीरा¹
gábhīrāṇi / gábhīrā¹
Accusative गभीरम्
gabhīrám
गभीरे
gabhīré
गभीराणि / गभीरा¹
gabhīrā́ṇi / gabhīrā́¹
Instrumental गभीरेण
gabhīréṇa
गभीराभ्याम्
gabhīrā́bhyām
गभीरैः / गभीरेभिः¹
gabhīraíḥ / gabhīrébhiḥ¹
Dative गभीराय
gabhīrā́ya
गभीराभ्याम्
gabhīrā́bhyām
गभीरेभ्यः
gabhīrébhyaḥ
Ablative गभीरात्
gabhīrā́t
गभीराभ्याम्
gabhīrā́bhyām
गभीरेभ्यः
gabhīrébhyaḥ
Genitive गभीरस्य
gabhīrásya
गभीरयोः
gabhīráyoḥ
गभीराणाम्
gabhīrā́ṇām
Locative गभीरे
gabhīré
गभीरयोः
gabhīráyoḥ
गभीरेषु
gabhīréṣu
Notes
  • ¹Vedic

Descendants edit