गुणज्ञ

Sanskrit edit

Alternative forms edit

Etymology edit

गुण (guṇa) +‎ -ज्ञ (-jña)

Adjective edit

गुणज्ञ (guṇajña) stem

  1. virtuous
  2. one who knows how to appreciate something, knowing or judging their merits.

Declension edit

Masculine a-stem declension of गुणज्ञ (guṇajña)
Singular Dual Plural
Nominative गुणज्ञः
guṇajñaḥ
गुणज्ञौ / गुणज्ञा¹
guṇajñau / guṇajñā¹
गुणज्ञाः / गुणज्ञासः¹
guṇajñāḥ / guṇajñāsaḥ¹
Vocative गुणज्ञ
guṇajña
गुणज्ञौ / गुणज्ञा¹
guṇajñau / guṇajñā¹
गुणज्ञाः / गुणज्ञासः¹
guṇajñāḥ / guṇajñāsaḥ¹
Accusative गुणज्ञम्
guṇajñam
गुणज्ञौ / गुणज्ञा¹
guṇajñau / guṇajñā¹
गुणज्ञान्
guṇajñān
Instrumental गुणज्ञेन
guṇajñena
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञैः / गुणज्ञेभिः¹
guṇajñaiḥ / guṇajñebhiḥ¹
Dative गुणज्ञाय
guṇajñāya
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञेभ्यः
guṇajñebhyaḥ
Ablative गुणज्ञात्
guṇajñāt
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञेभ्यः
guṇajñebhyaḥ
Genitive गुणज्ञस्य
guṇajñasya
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञानाम्
guṇajñānām
Locative गुणज्ञे
guṇajñe
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञेषु
guṇajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गुणज्ञा (guṇajñā)
Singular Dual Plural
Nominative गुणज्ञा
guṇajñā
गुणज्ञे
guṇajñe
गुणज्ञाः
guṇajñāḥ
Vocative गुणज्ञे
guṇajñe
गुणज्ञे
guṇajñe
गुणज्ञाः
guṇajñāḥ
Accusative गुणज्ञाम्
guṇajñām
गुणज्ञे
guṇajñe
गुणज्ञाः
guṇajñāḥ
Instrumental गुणज्ञया / गुणज्ञा¹
guṇajñayā / guṇajñā¹
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञाभिः
guṇajñābhiḥ
Dative गुणज्ञायै
guṇajñāyai
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञाभ्यः
guṇajñābhyaḥ
Ablative गुणज्ञायाः / गुणज्ञायै²
guṇajñāyāḥ / guṇajñāyai²
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञाभ्यः
guṇajñābhyaḥ
Genitive गुणज्ञायाः / गुणज्ञायै²
guṇajñāyāḥ / guṇajñāyai²
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञानाम्
guṇajñānām
Locative गुणज्ञायाम्
guṇajñāyām
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञासु
guṇajñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गुणज्ञ (guṇajña)
Singular Dual Plural
Nominative गुणज्ञम्
guṇajñam
गुणज्ञे
guṇajñe
गुणज्ञानि / गुणज्ञा¹
guṇajñāni / guṇajñā¹
Vocative गुणज्ञ
guṇajña
गुणज्ञे
guṇajñe
गुणज्ञानि / गुणज्ञा¹
guṇajñāni / guṇajñā¹
Accusative गुणज्ञम्
guṇajñam
गुणज्ञे
guṇajñe
गुणज्ञानि / गुणज्ञा¹
guṇajñāni / guṇajñā¹
Instrumental गुणज्ञेन
guṇajñena
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञैः / गुणज्ञेभिः¹
guṇajñaiḥ / guṇajñebhiḥ¹
Dative गुणज्ञाय
guṇajñāya
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञेभ्यः
guṇajñebhyaḥ
Ablative गुणज्ञात्
guṇajñāt
गुणज्ञाभ्याम्
guṇajñābhyām
गुणज्ञेभ्यः
guṇajñebhyaḥ
Genitive गुणज्ञस्य
guṇajñasya
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञानाम्
guṇajñānām
Locative गुणज्ञे
guṇajñe
गुणज्ञयोः
guṇajñayoḥ
गुणज्ञेषु
guṇajñeṣu
Notes
  • ¹Vedic